SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ आगमो द्धारककृति दो ॥३३॥ च याज्ञा तस्या भङ्गः, पर्वतिथीनां क्षीणत्वस्य स्वीकृतावनेके तदनुष्टानं परित्यजेयुः, केचिदर्धपालनं तनयमानां कुर्युरिति क्षये, वृद्धेः स्वीकृतौ च केचिदिनद्वयं केचिदुत्तरं केचित्पूर्वं संशयानाः केचिनेकमपि पर्व - तिथिदिनमाराधयेयुरित्यनवस्था, 'उदयंमी' त्यादिकस्य 'क्षये पूर्वे ' त्यादिकस्य चाश्रद्धानादागमस्य मिथ्यात्वं, यथोक्तमार्गस्य तदनुयायिनां च विरोधाद्रत्नत्रय्या विराधनेति चतुष्टयमाज्ञाभङ्गादीनामापद्यन्तेऽधुनातनोत्थापक इति । यथार्थमार्गागमनं ह्यमुष्मात् कुर्युः समुत्थापनमार्गलग्नाः । फलेग्रहिर्मेऽयमणुप्रमोऽपि प्रार्थयते जिनेशम् ||१|| इति सूर्योदयसिद्धान्तः ॥ न सांवत्सरिक निर्णयः (१५) नत्वाहं सर्ववस्तुज्ञं, कामदं कामवर्जितं । पर्युषणाया निर्णेत्रीं, वक्ष्ये वाचं श्रुतानुगाम् ॥ १॥ अह्न जातं यथा पापं, शुध्येत् दैवसिकादृतैः । रात्रिकादरणाद्रात्री, जातं पापं शमं व्रजेत् ||२|| पाक्षिकं पक्षसम्भूतं पापं क्षयति सङ्गतम् । पक्षचर्तुदशीप्रान्तो, वर्णितो विश्वलोचनैः ॥३॥ यतो दिनाद्विधीयेत, गणनां गणगामिभिः । तद्दिनप्राप्तिमाश्रित्य पक्षो गण्येत धीधनैः || ४ || अत एवोदितिः साधोः, पाक्षिकप्रतिक्रान्तिगा । चतुर्दश्यां ततोऽभक्तं प्रोक्तं गणधरैः श्रुते ||५|| अत एवागमे श्राद्ध- व्रतालापेषु सञ्ज्ञितं । चतुर्दश्यष्टमीत्यादि, पाक्षिकं हृदि स्थापनात् || ६ || अन्यथा प्राग्भवाऽऽख्येया-ष्टमी पश्चाच्चतुर्दशी । आनुपूर्व्येण यद् द्वन्द्वः, कार्यों व्याकरणाश्रितैः ||७|| प्रतिपक्षमुभे शेषा, न तथेति न चिन्तनं । तत्रानुपूर्व्यभावस्य चिन्त्यो हेतुः परोऽत्र वा ||८|| यत्रोक्तं मुनिभिः शास्त्रे, पाक्षिकं, न चतुर्दशी । तत्र सा यत्र तत्तत्र, नेति सैव च पाक्षिकम् ||९|| चतुर्दश्यामभक्ते स्यात्, पौर्णमास्यां तु पाक्षिके । द्वयोः सङ्ग भवेत् षष्ठं, न च वाक्यं तथा क्वचित् ॥ १०॥ ननु पक्षान्तगं युक्तं, पाक्षिकं स च पर्वणि । तच्चोद्दिष्टापौर्णमास्यो-रिति युक्तं तयोस्तकत् ॥११॥ सत्यं परं तज्ज्योतिष्कं न प्रतिक्रान्तिगोचरम् । अन्यथा हायनस्यान्त, आषाढ्यां तत्र सांवत्स रिकनि र्णयः ॥३३॥
SR No.600284
Book TitleAgamoddharak Kruti Sandohe Part 02
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages104
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy