________________
भव्याभव्य
॥२३॥
। यच्चकरसवर्णादि, न तल्लक्षणदेहभाक । स्कन्धानामसौ सद्भावो, न नास्तीत्युच्यते बुधैः ॥२५॥ व्यावृत्त्या ___ आगमो || च यदि ब्रूयुलक्षणत्वममुष्य चेत् । न कदाचित्क्वचिच्चात्र, रसाद्या द्वयादयो नहि ॥२६॥ अयुक्तं तर्हि
द्वारक- 18 नो किश्चिद्यन्नाणौ नैकतोऽधिकाः । रसाद्याः स्पर्शयुग्माच्च, नान्यः स्पशेऽधिको भवेत् ॥२७॥ परमाणागदितं कृति
जिनेश्वरमते यल्लक्षणं व्यापकं, सततं यच्छिशुबुद्धबोधविधये वर्यैर्मुनीशः श्रुते । जगदे तच्छुभकारिकापदगतं सन्दोहे मोहापहाराय तु, समतामाप्य परां मया शृणुत तत्स दस्तुबुद्धय नरा: ॥२८॥ इति परमाणुपञ्चविंशतिका ॥
भव्याभव्यप्रश्नः (९) सनत्कुमारदेवेन्द्र-सूर्याभविबुधादिभिः । श्रीवीरं प्रति यत्पृष्टं, स्वकीयात्मविशेषितम् ॥१॥ भव्यो वाऽहमभव्योऽस्मीत्येवमादि जिनागमे । प्रोक्तं वीरेण त्वं भव्योऽसीत्यादि स्पष्टवाक्यतः ॥२॥ ततश्च ज्ञायते राशि-द्वयं सूत्रकृतां मते । किं चायस्थानके प्रोक्तं, तृतीयेऽङ्ग गणेशिभिः ॥३॥ द्वैविध्यं भव्यसिद्धिकाभव्यसिद्धिकगोचरं । जीवाजीवाद्यभिगमोपाङ्ग राशिद्वयं तथा ॥४॥ अभव्याः सूक्ष्मपर्याप्त-निगोदेम्यो मताः श्रुते । प्रज्ञापनाख्येऽनन्तनाश्चतुःसप्ततिके पदे ॥५॥ आवश्यके तु सम्यक्त्व-लामे भवसिद्धिका अपि । इत्याख्यो दिताः स्पष्टमभव्या यत ते मताः ॥६॥ ज्ञेयं केवलिनामेवैतत्तंनाहन सुरोत्तमैः । पृष्टः स्वविषये तेन, स्वभावोऽयं यदात्मनः ॥७॥ अत एवावदन् सिद्धसेनपादास्तु सम्मतौ । भव्याभव्यत्ववादो यदहेतुक इतीयते ॥८॥ चेतनाधारकत्वेन, नैष राशिस्तृतीयकः । जीवाः सर्वेपि यन्नित्यं, चैतन्यं शुद्धमादधुः ॥९॥ इति भव्याभव्यप्रश्नः ॥
__ अष्टकबिन्दुः (१०) ___ यो वीतरागः सर्वज्ञस्त्रिकोटिशुद्धशास्त्रवाक् । शिवदो ह्याज्ञयाराद्धो, नमस्तस्मै परात्मने ॥१॥ स्नात्वा
-
-
-