SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ आगमो द्धारक कृति सन्दोहे ॥१६॥ अम्भस्तिलानचित्तान्ना-नुजज्ञे यमिनोऽप्यतः ||५|| कृतिर्यथोक्ति देवस्य लक्षणं द्रव्यतोन्तरा । संयमं तद् युता दारैः शस्त्रैर्देवा जुगुप्सिताः ||६|| गुरवो मुक्तसङ्गाः स्युर्व्यवहारमृते कथं ? । ससंगाः सवधाः किं नान्यथा गुरुपदोचिताः ? ||७|| धर्मः शुद्धः कषच्छेद तापैः शुद्धौ कथं स्याताम् । आद्यौ न व्यवहारेण, विना सम्भवतः क्वचित् ||८|| प्राणान् हन्यात् मृषा ब्रूयात्, नासौ सर्वज्ञतापदम् । अनारम्भो मुनिर्धर्मो, जन्तुबाधाविवर्जितः ॥९॥ व्यवहारे परित्यक्ते, नैषामेतानि लक्षणं । तथाच किं तनूभृद्भयः कथ्यं देवादिलक्षणम् ? ||१०|| अर्वा - दृशां विबोधाय, तद् गम्यं लक्षणं वदेत् । वक्तृत्रोरितरथा, ध्यान्ध्यं स्यादनिवारितम् ||११|| किश्वात्मना परित्यक्तारम्भसङ्गेन किं पुनः । प्रवृत्तिः क्रियते सङ्गवधयोर्येन यामो न बाह्यतः ||१२|| अन्यच्चावृतवन्तः स्युः कषाया बाह्यसाधुतां । तृतीयास्तत्क्षये किं च सा नोद्भवति निर्मला ? || १३ || संयोजनावियोगे किं, निर्वेदाद् भवतो विदः । संवेगाच्च भवेद्भाव साधुतासम्भवो नहि || १४ || अत एवानुरक्तानां संयमे देशतो व्रतं । भावना गृहिणां चाणुव्रतेषु संयमाश्रिताः || १५ || द्वितीयानां तृतीयानां कषायाणां च बाह्यतः । देश सर्वत्रते वार्ये, तत्क्षये ते न किं तथा १ ||१६|| सञ्ज्वलना ह्यतीचारापादकाः कोपनादिभिः । परेषूदयमाप्तेषु, मूलोच्छेदः कथं ननु ? ||१७|| द्रव्ययोगा निरोधे ना-योगिता परमेशितुः । इति पश्यन् कथं लुम्पेद्, व्यवहारं श्रियः प्रदम् १ || १८ || बुद्धवान् भरतश्चक्री, मुद्रिकायाः वियोगतः । मरुदेवी जिनस्यर्द्धि वाणीं वाऽऽलम्ब्य सिद्धिभाक् ||१९|| अन्यलिङ्गो गृहस्थो वाऽवाप्नुयात् केवलं परम् । अधि जीवितेऽवश्यं चरण बाह्यमाश्रयेत् ||२०|| विचात्यल्पान् स्वयम्बुद्धान्, प्रत्येकांश्च जिनागमात् । बहून् सम्बोधितानन्यैर्न बुधो व्यवहारहा ॥ २१॥ जीवेत्कश्चिद्विषं पीत्वा तथाभव्यतया पुमान् । सर्वे प्रियायुषो जीवाः, किं पित्रेयुर्विषं ननु १ ||२२|| वधसङ्गौ विषं घोरं बाह्यतोऽपि न बुद्धिमान् । भवभीतस्ततस्तत्र, वर्त्तेताप्तोदितौ स्तः ||२३|| नालम्ब्यं मरुदेवादे - इतिं प्रत्येकबोधिनः । विदन्निति बुधः किं स्याद्भवभीरुः व्यवहारसिद्धिषट्त्रिंशिका ॥१६॥
SR No.600284
Book TitleAgamoddharak Kruti Sandohe Part 02
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages104
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy