SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ । भावार्ष-हे नामाकराजा! तुं भानुना भवमा मुरस्थल गाममा मुखी हतो तेज भवमा ते साक्षात् पुण्यस्वरूप || जिनमंदिरने पाडी नाखी गायनी चारे पाजु किल्लो बनान्यो हतो ॥ १९७ ॥ भूपैवं तत्र विप्रस्त्री-भ्रूणगोतीर्थघातिनः । पञ्च हत्या इमाः सर्वाः, पुण्यविघ्ननिषन्धनम् ॥ १९८ ॥ भावार्थ-हे राजन् ! आ प्रमाणे भानुना भवमा ते विप्रघात, स्त्रीघात, पालपात, गौघात अने तीर्थघात | आवी रीते पांच पोटी हत्याओ करी हती, आ सर्व हत्याओं तने आ भवां पुण्यनुं विघ्न यवानुं कारणभूत ||७२॥ थयेली छे ॥ १९८॥ तत्रापि यागाविघ्नस्य, तीर्थहत्यैव कारणम्। . अतस्तदपनोदाय, प्रायश्चित्तमिदं शृणु ॥ १९९।।. . भावार्थ-तेश्रोमां पण तूने मुंजयनी यात्रा आवी पडेला विघ्ननु कारण तो तीर्थहत्याज छ, तेथी तेने दूर करवा माटे आ प्रकारे प्रायश्चित्त सांभळ ॥ १९९ ॥ तपोऽमृदु वार्षिकं मूल-मादिदेवस्य वारके। अष्टमास्यधुना भावि-वारे पाण्मासिकं ततः ॥ २० ॥
SR No.600282
Book TitleNabhakraj Charitram
Original Sutra AuthorMerutungsuri
Author
PublisherDosabhai and Karamchand Lalchand
Publication Year
Total Pages108
LanguageSanskrit, Gujarati
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy