SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ अन्यायात् स्वल्पदेवस्व-भक्षणादपि यद्यभूत्। शैवः श्रेष्ठी सप्तकृत्वः, श्वाऽतो वै त्याज्यमेव तत् ॥१२२॥ भावार्थ- अन्यायथी जरा मात्र पण देवव्यनुं भक्षण करवाथी शैव शेठ सातवार कूतराना भवमां | ना. उत्पन्न थयो, माटे खरेखर ते तजवा योग्य छे ॥ १२२ ॥ अत्रान्तरे विभो! कोऽसौ, श्रेष्ठी जातश्च श्वा कथम् । इति नामाकभूपेन, पृष्टे गुरुरभाषत ॥ १२३ ॥ भावार्ष-आ वखते नाभाक' राजाए महात्मा युगंधराचार्यनें पूछयुं के–'प्रभो! आ शैव शेठ कोण? अने | तेने सात वखत कूतरानो अवतार केम ग्रहण करवो पड्यो ?' आ प्रमाणे नाभाक राजाए पूछवाथी सद्गुरु महाराजे पण ते चरित्रनुं स्वरूप नीचे प्रमाणे कहेवानो आरंभ कर्यो ॥ १२३ ॥ उत्सर्पिण्यवसर्पिण्यो-भरतैरवतक्षितौ । प्रत्येक किल जायन्ते, शलाकाः पुरुषा अमी ॥१२४॥ चतुर्विंशतिरहन्त-स्तथा द्वादश चक्रिणः। विष्णुप्रतिविष्णुरामाः, प्रत्येकं नवसङ्ख्यया ॥१२॥
SR No.600282
Book TitleNabhakraj Charitram
Original Sutra AuthorMerutungsuri
Author
PublisherDosabhai and Karamchand Lalchand
Publication Year
Total Pages108
LanguageSanskrit, Gujarati
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy