________________
ना.
२७
देवद्रव्यं च तज्ज्ञात्वा, प्रत्यर्थन्यायधर्मवित् ।
समुद्रं बहु सत्कृत्य, यात्रार्थ व्यसृजन्नृपः ॥ ६५ ॥ भावार्थ-तथा 'आ देवगन्ध छ' एम जाणी श्रेष्ठनाति पाळनार अने धर्मनो जाता एवा राजाए समुद्रनो घणोन | सत्कार करीने तीर्ववांना माटे विमर्जन कर्यो । ६५ ॥ .
अथ द्विगुणितोत्साहः, समुद्रः स्वकुटुम्बयुक् ।।
मुहूर्तान्तरमादाय, यात्रार्थ प्रास्थित द्रुतम् ॥ ६६ ॥ भावार्थ-मा प्रमाणे राजानुं सन्मान पामवाथी बमणो उत्साहित थयेला समुद्रे निमित्तिया पासे वीर्यु उत्तम मुहूर्त कदापी पोताना कुटुंब सहित यात्राने माटे शीघ्र प्रयाण कयु ॥ ६६ ॥ .
चतुर्भिर्योजनैराक्, श्रीशत्रुञ्जयतीर्थतः। यावद् मुक्ते-सरस्तीरे, श्रीकाश्चनपुरे पुरे ॥ ६७॥ लत्राऽपुत्रे मृते भूपे, तावद् मन्त्राऽधिवासितैः ।।
आगत्य पञ्चभिर्दिव्यै, राज्यं तस्मै ददे मुदा ॥ ६८ ॥ युग्मम् । भावार्थ-श्रीशत्रुजय तीर्थयी चार योजन दूर श्रीकांचनपुर नामना नगरनी नजीकना सरोवरने कांठे जे ||
॥