________________
ना.
च.
|१८|
ततो गतो वनं राजा, चतुर्ज्ञान निर्धान् गुरून् ।
ज्ञात्वा नत्वाऽन्तरायाणां, हेतून् पप्रच्छ भक्तिभाक् ।। ३९ ।।
भावार्थ---त्यार बाद राजा पोताना कुटुंब परिवार सहित अत्यंत भक्तिवढे उल्लसित चित्तवान् थइ उद्यानमां गयो, त्यों जइ गुरुमहाराजने विधिपूर्वक वंदन करी तेमने चार ज्ञानना निधि जाणी पोताना अंतरायनुं कारण पूछयुं ॥ ३९ ॥
गुरवो मनसा सीम-न्धरस्वामिजिनं ततः ।
नत्वाऽप्राक्षुरथ स्वाम्य- प्यूचे तन्मनसाऽखिलम् ॥ ४१ ॥
भावार्थ --त्यार पछी गुरुमहाराजे मन वडे श्रीसीमंधर जिनेन्द्रने नमीने पूछयुं, त्यारे श्री सीमंधरस्वामीए मनयी सर्व धान्त निवेदन क. ॥ ४० ॥
मनः पर्यायतो ज्ञानात्, श्रीयुगन्धरसूरयः ।
सम्यग् विज्ञाय वृत्तान्तं तं जगुर्भूपतिं प्रति ॥ ४१ ॥
भावार्थ - श्री युगन्धराचार्ये मनःपर्यायज्ञानथी सर्व वृत्तान्त सम्यक प्रकारे जाणीने राजाने जणान्युं के ॥ ४१ ॥