________________
१५/
मात्र एक तीर्थाधिपति श्रीशत्रुजयतीर्थनां दर्शन करवाथी प्राप्त थाय है. ॥ ३०॥ तीर्थमालास्तवे- अतो धराधीश्वर ! भारती भुवं, तथाऽधिगम्योत्तममानुषं भवम् ।
. युगादिदेवस्य विशिष्टयात्रया, विवेकिना ग्राह्यमिदं फलं श्रियाः॥३१॥ भावार्थ-तीर्थमाला स्तवमा पण कड्यु छ के–माटे हे भूपति ! आ भारतभूमि तेमज उत्तम मनुश्यजन्म पामीने, युगादिदेव श्रीआदिनाथनी विशिष्ट प्रकारनी यात्रा करीने विवेकी पुरुषोए पोताने प्राप्त थयेळी लक्ष्मीनुं फळ ग्रहण करवू. ॥ ३१॥
एवं श्रुत्वा नरेशोऽपि, तीर्थमाहात्म्यमदभुतम् ।
विसृज्य श्रेष्ठिनं यात्रा-निमित्तं लग्नमग्रहीत् ॥३२॥ भावार्थ-आ प्रमाणे श्रीशत्रुनय तीर्थनो अद्भुत प्रभाव सांभळीने नाभाक राजाए ते धनान्य शेठने विसर्जन करी, श्रीशत्रुजय तीर्थनी यात्राने माटे उत्तम लग्न-मुहूर्त जोवडाव्यु.॥ ३२॥
लग्नक्षणे व्यतिक्रान्ते, ब्रह्मद्वारव्यथावशात् ।
पश्चात्तापं दधदू भूपो, द्वितीयं लग्नमग्रहीत् ॥ ३३॥ भावार्थ-पण ज्यारे मुहूर्तनो दिवस आन्यो त्यारे कर्मयोगे मस्तकमां ब्रह्मद्वारने विषे असा पीडा थवायी |