________________
चरित्र..
HD
|| तेना प्रत्युत्तरमा श्रेष्ठीए स्पष्ट रीते कडं के, हे राजन् ! मारुं समस्त वृत्तान्त सांभळी ॥ १२ ॥
श्रेष्ठी धनायनामाऽहं, श्रीवसन्तपुरे वसन् । श्रीशश्रृंजययात्रार्थ, चलितोऽत्र समागमम् ॥ १३ ॥
नाभाकं भावार्थ-९ वसंतपुर नगरमां निवास करूं छु, मारुं नाम धनाढ्य शेठ छे, अने श्रीशचुंजय तीर्थनी यात्रायें | जतां अहीं मारुं आव_ थयु छ ॥ १३ ॥
कः श्री शत्रुञ्जयस्तत्र, यात्रया किं फलं नृपे। .
पृच्छतीति भाग्यलभ्याः, सभ्याः पौराणिका जगुः ॥ १४ ॥ भावार्थ-त्यारे, भाग्यथी जेमनी प्राप्ति थइ शके एवा महा धुरंधर सभामां बेठेला पौराणिक पुरुषाने राजाए । पूछयु के, ' श्री शत्रुजय तीर्थ कयुं ? तथा तेनी यात्राथी भुं फळ थाय ? । ए प्रश्ननो उत्तर पौराणिक पुरुषोए | राजाने स्पष्टतापूर्वक समजावतां कद्दु के-॥ १४ ॥
इक्ष्वाकुभूमौ भरतेऽत्र पूर्व, श्रीनाभिनामा कुलकृद् बभूव ।
Ramain