SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कं०२ चूलिका १ पिण्डैष०१ | उद्देशः ८ श्रीआचा- सुगम, 'सालुकम्' इति कन्दको जलजः, 'बिरालिय' इति कन्द एव स्थलजः, 'सासवणालिअन्ति सर्षपकन्दल्य इति ॥ राङ्गवृत्तिः ॥ किञ्च-पिप्पलीमरिचे-प्रतीते 'शृङ्गबेरम्' आर्द्रकं तथाप्रकारमामलकादि आमम्-अशस्त्रोपहतं न प्रतिगृह्णीयादिति ॥ (शी०) सुगम, नवरं पलम्बजातमिति फलसामान्य झिझिरी-वल्ली पलाशः सुरभिः-शतयुरिति ॥ गतार्थ, नवरम् 'आसोडे'त्ति अश्वत्थः 'पिलुंखुत्ति पिप्परी णिपूरो-नन्दीवृक्षः ॥ पुनरपि फलविशेषमधिकृत्याह॥३४८॥ सुगम, नवरं 'सरडुअं वेति अबद्धास्थिफलं, तदेव विशिष्यते कपित्थादिभिरिति ॥ स्पष्टं, नवरं 'मंथुन्ति चूर्णः 'दुरुकंति ईपसिष्टं 'साणुबीयन्ति अविध्वस्तयोनिबीजमिति ॥ से मिक्खू वा० से जं पुण० आमडागं वा पूइपिन्नागं वा महुं वा मजं वा सप्पि वा खोलं वा पुराणगं वा इत्थ पाणा अणु___ पसूयाई जायाइं संवुड़ाई अव्वुकंताई अपरिणया इत्थ पाणा अविद्धत्था नो पडिगाहिजा । (सू०४६ )। स भिक्षुर्यत्पुनरेवं जानीयत्, तद्यथा-'आमडागं वेति 'आमपत्रम्' अरणिकतन्दुलीयकादि तच्चाद्धपक्कमपक्वं वा, 'पूतिपिन्नागन्ति कुथितखलं मधुमद्ये-प्रतीते 'सर्पिः' घृतं 'खोलं' मद्याधःकर्दमः, एतानि पुराणानि न ग्राह्याणि, यत एतेषु प्राणिनोऽनुप्रसूता जाताः संवृद्धा अव्युत्क्रान्ता अपरिणताः-अविध्वस्ताः, नानादेशजविनेयानुग्रहार्थमेकाथिकान्येवैतानि किञ्चिद्भेदाद्वा भेदः॥ से भिक्खू वा० से जं० उच्छुमेरगं वा अंककरेलुगं वा कसेरुगं वा सिंघाडगं वा पूइआलुगं वा अन्नयरं वा० । से मिक्खू वा० से जं० उप्पलं वा उप्पलनालं वा मिसं वा भिसमुणालं वा पुक्खलं वा पुक्खलविभंग वा अन्नयरं वा तहप्पगारं०। (सू०४७) । ॥३४८॥
SR No.600281
Book TitleAcharanga Sutram Uttar Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages250
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy