________________
*%A4
तच्च पृथुकादिकं सचित्तमचित्तं वा चित्तमत्यां शिलायां कुट्टयित्वा 'उप्फणिंसुत्ति साध्वर्थ वाताय दत्तवन्तो ददति दा-|| स्यन्ति वा, तदेवं तथाप्रकारं पृथुकादि ज्ञात्वा लाभे सति नो प्रतिगृह्णीयादिति ॥ किञ्च
से भिक्खू वा २ जाव समाणे से जं० बिलं वा लोणं उब्भियं वा लोणं अस्संजए जाव संताणाए भिंदिसु ३ रुचिंसु
वा ३ बिलं वा लोणं उभियं वा लोणं अफासुयं० नो पडिगाहिज्जा ।। (सू० ३५) AII स भिक्षुर्यदि पुनरेवं विजानीयात्, तद्यथा-बिलमिति खनिविशेषोत्पन्नं लवणम् , अस्य चोपलक्षणार्थत्वात्सैन्धवसौ-18 वर्चलादिकमपि द्रष्टव्यं, तथोद्भिजमिति समुद्रोपकण्ठे क्षारोदकसम्पर्काद् यदुद्भिद्यते लवणम्, अस्याप्युपलक्षणार्थत्वाक्षारोदकसेकाद्यद्भवति रुमकादिकं तदपि ग्राह्य, तदेवंभूतं लवणं पूर्वोक्तविशेषणविशिष्टायां शिलायाममैत्सुः-कणिकाकारं कुर्युः, तथा साध्वर्थमेव भिन्दन्ति भेत्स्यन्ति वा तथा श्लक्ष्णतरार्थं 'रुचिंसुव'त्ति पिष्टवन्तः पिंषन्ति पेक्ष्यन्ति वा, तदपि लवणमेवंप्रकारं ज्ञात्वा नो (प्रति) गृह्णीयात् ॥ अपि च
से भिक्खू वा० से जं. असणं वा ४ अगणिनिक्खित्तं तहप्पगारं असणं वा ४ अफासुयं नो०, केवली बूया आयाणमेयं, अस्संजए भिक्खुपडियाए उस्सिचमाणे वा निस्सिचमाणे वा आमज्जमाणे वा पमन्जमाणे वा ओयारेमाणे वा उव्वत्तमाणे वा अगणिजीवे हिंसिज्जा, अह भिक्खूणं पुब्वोवइट्ठा एस पइन्ना एस हेऊ एस कारणे एसुवएसे जं तहप्पगारं असणं वा ४
अगणिनिक्खित्तं अफासुयं नो० पडि० एयं० सामग्गियं ।। (सू० ३६)। पिण्डैषणायां षष्ठ उद्देशकः २-१-१-६॥ स भिक्षुर्गृहपतिकुलं प्रविष्टश्चतुर्विधमप्याहारमग्नावुपरि निक्षिप्तं तथाप्रकारं ज्वालासंबद्धं लाभे सति न प्रतिगृह्णी-15
A5% 84%AEERNA
मा.सू. ५८