SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥३३८॥ "भिलुग'त्ति स्फुटितकृष्णभूराजिः विषम-निनोन्नतं विजल-कर्दमः तत्रात्मसंयमविराधनासम्भवात् 'पराक्रमे मार्गान्तरेश्रुतस्कं०२ सति ऋजुना पथा न गच्छेदिति ॥ तथा |चूलिका १ से भिक्खू वा० गाहावइकुलस्स दुवारबाहं कंटगबुंदियाए परिपिहियं पेहाए तेसिं पुवामेव उग्गहं अणणुनविय अपडिलेहिय पिण्डैष०१ अप्पमज्जिय नो अवंगुणिज्ज वा पविसिज वा निक्खमिज वा, तेसिं पुवामेव उग्गहं अणुनविय पडिलेहिय पडिलेहिय उद्देशः५ पमजिय पमजिय तओ संजयामेव अवंगुणिज वा पविसेज वा निक्खमेज वा ।। (सू० २८) स भिक्षुर्भिक्षार्थ प्रविष्टः सन् गृहपतिकुलस्य 'दुवारबाहंति द्वारभागस्त कण्टकशाखया 'पिहितं' स्थगितं प्रेक्ष्य येषां तद्हं तेषामवग्रह पूर्वमेव 'अननुज्ञाप्य' अयाचित्वा, तथा अप्रत्युपेक्ष्य चक्षुषाऽप्रमृज्य च रजोहरणादिना 'नोऽवंगुणेजत्ति नैवोद्घाटयेद्, उद्घाव्य च न प्रविशेन्नापि निष्कामेत्, दोषदर्शनात्, तथाहि-गृहपतिः प्रद्वेषं गच्छेत् , नष्टे च वस्तुनि साधुविषया शङ्कोत्पद्येत, उद्घाटद्वारे चान्यत् पश्वादि प्रविशेदित्येवं च संयमात्मविराधनेति । सति कारणेऽपवादमाह-स भिक्षुर्येषां तद्गृहं तेषां सम्बन्धिनमवग्रहम् 'अनुज्ञाप्य' याचित्वा प्रत्युपेक्ष्य प्रमृज्य च गृहोद्घाटनादि कुर्यादिति, एतदुक्तं भवति-स्वतो द्वारमुद्घाव्य न प्रवेष्टव्यमेव, यदि पुनर्लानाचार्यादिप्रायोग्यं तत्र लभ्यते वैद्यो वा तत्रास्ते दुर्लभं वा द्रव्यं तत्र भविष्यति अवमौदर्ये वा सत्येभिः कारणैरुपस्थितैः स्थगितद्वारि व्यवस्थितः सन् शब्दं कुर्यात्, स्वयं वा यथाविध्युद्घाव्य प्रवेष्टव्यमिति ॥ तत्र प्रविष्टस्य विधि दर्शयितुमाह दा॥३३८॥ से भिक्खू वा २ से जं पुण जाणिज्जा समणं वा माहणं वा गामपिंडोलगं वा अतिहिं वा पुव्वपविटुं पेहाए नो तेसिं सं
SR No.600281
Book TitleAcharanga Sutram Uttar Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages250
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy