SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ श्रीआचारामवृत्तिः (शी०) श्रुतस्कं०२ चूलिका १ पिण्डैष०१ उद्देशः ५ ॥३३७॥ पत्तं वा कटुं वा सकरं वा जाइजा, जाइत्ता से तमायाय एगतमवक्कमिजा २ अहे झामथंडिलंसि वा जाव अग्नयरंसि वा तहप्पगारंसि पडिलेहिय पडिलेहिय पमजिय पमज्जिय तओ संजयामेव आमजिज्ज वा जाव पयाविज वा ॥ (सू० २६) स भिक्षुर्भिक्षार्थ गृहपतिकुलं-पाटकं रथ्यां ग्रामादिकं वा प्रविष्टः सन् मार्ग प्रत्युपेक्षेत, तत्र यदि 'अन्तरा' अन्तराले 'से' तस्य भिक्षोर्गच्छत एतानि स्युः, तद्यथा-वप्राः' समुन्नता भूभागा मामान्तरे वा केदाराः, तथा परिखा वा प्राकारा वा गृहस्य पत्तनस्य वा, तथा तोरणानि वा, तथाऽर्गला वाऽर्गलपाशका वा-यत्रार्गलाऽग्राणि निक्षिपन्ते, एतानि चान्तराले ज्ञात्वा प्रक्रम्यतेऽनेनेति प्रक्रमो-मार्गस्तस्मिन्नन्यस्मिन् सति संयत एव तेन 'पराक्रमेत' गच्छेत्, नैवर्जुना गच्छेत् , किमिति?, यतः 'केवली' सर्वज्ञो ब्रूयाद् 'आदान' कर्मादानमेतत् , संयमात्मविराधनातः, तामेव दर्शयति–'स' भिक्षुः 'तत्र' तस्मिन् वप्रादियुक्त मार्गे 'पराक्रममाणः' गच्छन् विषमत्वान्मार्गस्य कदाचित् 'प्रचलेत् कम्पेत् प्रस्खलेद्वा तथा प्रपतेद्वा, स तत्र प्रस्खलन् प्रपतन् वा पण्णां कायानामन्यतमं विराधयेत्, तथा तत्र 'से' तस्य काय उच्चारेण वा प्रत्रवणेन वा श्लेष्मणा वा सिवानकेन वा वान्तेन वा पित्तेन वा पूतेन वा शुक्रेण वा शोणितेन वा उपलिप्तः स्यादित्यत एवंभूतेन पथा न गन्तव्यम्, अथ मार्गान्तराभावात्तेनैव गतः प्रस्खलितः सन् कर्दमाधुपलिप्तकायो नैवं कुर्यादिति दर्शयति-स यतिस्तथाप्रकारम्-अशुचिकर्दमाद्युपलिप्तं कायमनन्तर्हितया-अव्यवहितया पृथिव्या तथा 'सस्निग्धया' आर्द्रया एवं सरजस्कया वा, तथा 'चित्तवत्या' सचित्तया शिलया, तथा चित्तवता 'लेलुना' पृथिवीशकलेन वा, एवं कोलाघुणास्तदावासभूते दारुणि जीवप्रतिष्ठिते साण्डे सप्राणिनि यावत्ससन्तानके 'नो' नैव सकृदामृज्यानापि पुनः पुनः AAAAAAAAACA%A ॥३३७॥
SR No.600281
Book TitleAcharanga Sutram Uttar Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages250
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy