SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ ३२४॥ त्रापि गमन प्रतिषेधमाह-स भिक्षुर्बहिः 'विचारभूमि' सज्ञाव्युत्सर्गभूमि तथा 'विहारभूमि' स्वाध्यायभूमि तैरन्यती-| श्रुतस्कं०२ र्थिकादिभिः सह दोषसम्भवान्न प्रविशेदिति सम्बन्धः, तथाहि-विचारभूमौ प्रासुकोदकस्वच्छास्वच्छ बह्वल्पनिर्लेपनकृतो- चूलिका १ पघातसद्भावाद्, विहारभूमौ वा सिद्धान्तालापकविकत्थनभयात्सेहाद्यसहिष्णुकलहसद्भावाच्च साधुस्तां तैः सह न पिण्डैष०१ प्रविशेनापि ततो निष्क्रामेदिति ॥ तथा-स भिक्षु मादामो नामान्तरमुपलक्षणार्थत्वान्नगरादिकमपि 'दूइजमाणो'त्ति उद्देशः१ गच्छन्नेभिरन्यतीर्थिकादिभिः सह दोषसम्भवान्न गच्छेत् , तथाहि-कायिक्यादिनिरोधे सत्यात्मविराधना, व्युत्सर्गे च प्रासुकाप्रासुकग्रहणादावुपघातसंयमविराधने भवतः, एवं भोजनेऽपि दोषसम्भवो भावनीयः सेहादिविप्रतारणादिदोषश्चेति ॥ साम्पतं तद्दानप्रतिषेधार्थमाह से भिक्खू वा भिक्खूणी वा० जाव पविढे समाणे नो अन्नउत्थियस्स वा गारत्थियस्स वा परिहारिओ वा अपरिहारियस्स असणं वा पाणं वा खाइमं वा साइमं वा दिज्जा वा अणुपइज्जा वा ॥ (सू०५) ___स भिक्षुर्यावद्गृहपतिकुलं प्रविष्टः सञ्जपलक्षणत्वादुपाश्रयस्थो वा तेभ्योऽन्यतीर्थिकादिभ्यो दोषसम्भवादशनादिकं ४|| न दद्यात् स्वतो नाप्यनुप्रदापयेदपरेण गृहस्थादिनेति, तथाहि-तेभ्यो दीयमानं दृष्ट्वा लोकोऽभिमन्यते-एते ह्येवंविधानामपि दक्षिणार्हाः, अपि च-तदुपष्टम्भादसंयमप्रवर्तनादयो दोषा जायन्त इति ॥ पिण्डाधिकार एवानेषणीयविशेषप्रतिषेधमधिकृत्याह ॥ ३२४॥ से भिक्खू वा० जाव समाणे असणं वा ४ अस्सिपडियाए एगं साहम्मियं समुहिस्स पाणाई भूयाई जीवाई सत्ताई समा
SR No.600281
Book TitleAcharanga Sutram Uttar Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages250
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy