SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ ३२०॥ श्रुतस्कं०२ उपोद्घातः एगविहो पुण सो संजमुत्ति अज्झत्थ बाहिरो यदुहा। मणबयणकाय तिविहो चउब्विहो चाउजामो ॥१२॥ पंच य महब्वयाइं तु पंचहा राइभोअणे छट्ठा । सीलंगसहस्साणि य आयोरस्सप्पवीभागा ॥१३॥ अविरतिनिवृत्तिलक्षण एकविधः संयमः, स एवाध्यात्मिकबाह्यभेदाद् द्विधा भवति, पुनर्मनोवाकाययोगभेदात्रि| विधः, स एव चतुर्यामभेदाच्चतुर्धा, पुनः पञ्चमहावतभेदात्पश्चधा, रात्रीभोजनविरतिपरिग्रहाच्च पोढा, इत्यादिकया प्रक्रियया भिद्यमानो यावदष्टादशशीलाङ्गसहस्रपरिमाणो भवतीति ॥ किं पुनरसौ संयमस्तत्र तत्र प्रवचने पञ्चमहाव्रत|रूपतया भिद्यते? इत्याह आइक्खि विभइउ विन्ना चेव सुहतरं होइ । एएण कारणेणं महव्वया पंच पन्नत्ता ॥१४॥ संयमः पञ्चमहाव्रतरूपतया व्यवस्थापितः सन्नाख्यातुं विभक्तुं विज्ञातुं च सुखेनैव भवतीत्यतः कारणात्पञ्चमहाव्रतानि प्रज्ञाप्यन्ते ॥ एतानि च पञ्च महाव्रतानि अस्खलितानि फलवन्ति भवन्त्यतो रक्षायलो विधेयस्तदर्थमाह| तेसिं च रक्खणट्ठा य भावणा पंच पंच इकिके । ता सत्थपरिन्नाए एसो अभितरो होई॥१५॥ ___ 'तेषां च महाव्रतानामेकैकस्य तद्वृत्तिकल्पाः पश्च पञ्च भावना भवन्ति, ताश्च द्वितीयाग्रश्रुतस्कन्धे प्रतिपाद्यन्तेऽतोऽयं शस्त्रपरिज्ञाध्ययनाभ्यन्तरो भवतीति ॥ साम्प्रतं चूडानां यथास्वं परिमाणमाहजावोग्गहपडिमाओ पढमा सत्तिक्कगा बिइअचूला। भावण विमुत्ति आयारपक्वप्पा तिन्नि इअ पंच ॥१६॥ १ अट्ठारसगस्स निष्फत्ती प्र. एसो उ अब्भन्तरो होइ प्र. ॥३२ ॥
SR No.600281
Book TitleAcharanga Sutram Uttar Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages250
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy