________________
श्रीआचाराङ्गवृत्तिः (शी०)
श्रुतस्कं०२ चूलिका ३ भावनाध्य.
॥४२६॥
निग्गंथे नो भयभीरुए सिया, केवली बूया-भयपत्ते भीरू समावइज्जा मोसं वयणाए, भयं परिजाणइ से निग्गंथे नो भयभीरुए सिया चउत्था भावणा ४ । अहावरा पंचमा भावणा-हासं परियाणइ से निग्गंथे नो य हासणए सिया, केव० हासपत्ते हासी समावइजा मोसं वयणाए, हासे परियाणइ से निग्गंथे नो हासणए सियत्ति पंचमी भावणा ५ । एतावता दोचे महव्वए सम्मं कारण फासिए जाव आणाए आराहिए यावि भवइ दुचे भंते ! महब्बए ॥ अहावरं तचं भंते ! महब्वयं पञ्चक्खामि सब्वं अदिन्नादाणं, से गामे वा नगरे वा रत्ने वा अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतं वा नेव सयं अदिन्नं गिहिज्जा नेवन्नेहिं अदिन्नं गिण्हाविजा अदिन्नं अन्नपि गिण्हतं न समणुजाणिज्जा जावज्जीवाए जाव वोसिरामि, तस्सिमाओ पंच भावणाओ भवंति, तत्थिमा पढमा भावणा-अणुवीइ मिउग्गहं जाई से निग्गंथे नो अणणुवीइमिउग्गहं जाई से निग्गंथे, केवली बूया-अणणुवीइ मिउग्गहं जाई निग्गंथे अदिन्नं गिण्हेजा, अणुवीइ मिउग्गहं जाई से निग्गंथे नो अणणुवीइ मिउग्गहं जाइत्ति पढमा भावणा १ । अवरा दुचा भावणा-अणुन्नविय पाणभोयणभोई से निग्गंथे नो अणणुनविअ पाणभोयेणभोई, केवली बूया-अणणुनविय पाणभोयणभोई से निग्गंथे अदिन्नं भुंजिज्जा, तम्हा अणुन्नविय पाणभोयणभोई से निग्गंथे नो अणणुनविय पाणभोयणभोईत्ति दुचा भावणा २ । अहवरा तचा भावणा-निरगंथेणं उग्गहंसि उग्गहियंसि एतावताव उग्गहणसीलए सिया, केवली बूया-निग्गंथेणं उग्गहंसि अणुग्गहियसि एतावता अणुग्गहणसीले अदिन्नं ओगिहिजा, निग्गंथेणं उग्गई उग्गहियंसि एतावताव उग्गहणसीलएत्ति तच्चा भावणा । अहावरा चउत्था भावणा-निग्गंथेणं उग्गहंसि उग्गहियंसि अभिक्खणं २ उग्गहणसीलए सिया, केवली बूया-निग्गंथेणं
॥४२६॥