________________
तरियाए वट्टमाणस्स निस्वाणे कसिणे पडिपुन्ने अब्वाहए निरावरणे अणंते अणुत्तरे केवलवरनाणदसणे समुप्पन्ने, से भगवं अरहं जिणे केवली सव्वल सब्वभावदरिसी सदेवमणुयासुरस्स लोगस्स पजाए जाणइ, तं०-आगई गई ठिई चयणं उववायं भुत्तं पीयं कडं पडिसेवियं आविकम्मं रहोकम्म लवियं कहियं मणोमाणसियं सव्वलोए सव्वजीवाणं सब्वभावाई जाणमाणे पासमाणे एवं च गं विहरइ, जणं दिवसं समणस्स भगवओ महावीरस्स निव्वाणे कसिणे जाव समुप्पन्ने तण्णं दिवसं भवणवइवाणमंतरजोइसियविमाणवासिदेवेहि य देवीहि य उवयंतेहिं जाव उप्पिंजलगभूए यावि हुत्था, तओ णं समणे भगवं महावीरे उप्पन्नवरनाणदंसणधरे अप्पाणं च लोगं च अभिसमिक्ख पुव्वं देवाणं धम्ममाइक्खइ, ततो पच्छा मणुस्साणं, तओ णं समणे भगवं महावीरे उप्पन्ननाणदसणधरे गोयमाईणं समणाणं पंच महब्बयाई सभावणाई छज्जीवनिकाया आतिक्खति भासइ परवेइ, तं-पुढबिकाए जाव तसकाए, पढमं भंते ! महव्वयं पञ्चक्खामि सव्वं पाणाइवायं से सुहुमं वा बायरं वा तसं वा थावरं वा नेब सयं पाणाइवायं करिज्जा ३ जावज्जीवाए तिविहं तिविहेणं मणसा वयसा कायसा तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि, तस्सिमाओ पंच भावणाओ भवंति, त
थिमा पढमा भावणा
'तेणं कालेण'मित्यादि 'तेन कालेन' इति दुष्पमसुषमादिना 'तेन समयेन' इति विवक्षितेन विशिष्टेन कालेन सतोत्सदत्यादिकमभूदिति सम्बन्धः, तत्र 'पंचहत्थुत्तरे यावि हुत्था' इत्येवमादिना आरोग्गा आरोग्गं पसूय'त्ति, इत्येवमन्तेन ग्रन्थेन
भगवतः श्रीवर्धमानस्वामिनो विमानच्यवनं ब्राह्मणीगर्भाधानं ततः शक्रादेशात्रिशलागर्भसंहरणमुत्पत्तिश्चाभिहिता, 'तत्थ