________________
5
श्रीआचाराङ्गवृत्तिः (शी०)
॥४२०॥
उच्छाहपालणाए इति (एव) तवे संजमे य संघयणे । वेरग्गेऽणिचाई होइ चरित्ते इहं पगयं ॥३४१॥
श्रुतस्कं०२ तथाऽनशनादिके तपस्यनिगूहितबलवीर्येणोत्साहः कर्त्तव्यः, गृहीतस्य च प्रतिपालनं कर्त्तव्यमिति, उक्तञ्च-"तित्थ-18
चूलिका ३ यरो चउनाणी सुरमहिओ सिज्झिअव्वयधुवम्मि । अणिगूहिअबलविरिओ सब्वत्थामेसु उज्जमइ ॥१॥ किं पुण अव- भावनाध्य. सेसेहिं दुक्खक्खयकारणा सुविहिएहिं । होइ न उज्जमिअव्वं सपच्चवायंमि माणुस्से? ॥२॥" इत्येवं तपसि भावना विधेया । एवं 'संयमें' इन्द्रियनोइन्द्रियनिग्रहरूपे, तथा 'संहनने' वज्रर्षभादिके तपोनिर्वाहनासमर्थे भावना विधेयेति, वैराग्यभावना त्वनित्यत्वादिभावनारूपा, तदुक्तम्-"भावयितव्यमनित्यत्व १ मशरणत्वं २ तथैकता ३ ऽन्यत्वे ४ । अशुचित्वं ५ संसारः ६ कर्माश्रव ७ संवर ८ विधिश्च ॥१॥ निर्जरण ९ लोकविस्तर १० धर्मस्वाख्याततत्त्वचिन्ता च ११ । बोधेः सुदुर्लभत्वं च १२ भावना द्वादश विशुद्धाः ॥२॥” इत्यादिका अनेकप्रकारा भावना भवन्तीति, इह पुनश्चारित्रे प्रकृतं-चरित्रभावनयेहाधिकार इति ॥ नियुक्त्यनुगमानन्तरं सूत्रमुच्चारणीयं, तच्चेदम्
तेणं कालेणं तेणं समएणं समणे भगवं महावीरे पंचहत्थुत्तरे यावि हुत्था, तंजहा-हत्थुत्तराई चुए चइत्ता गभं वक्रते हत्थुत्तराहिं गम्भाओ गम्भं साहरिए हत्थुत्तराहिं जाए हत्थुत्तराहिं मुंडे भवित्ता अगाराओ अणगारियं पब्वइए हत्थुत्तराहिं कसिणे पडिपुन्ने अब्बाघाए निरावरणे अणंते अणुत्तरे केवलवरनाणदंसणे समुप्पन्ने, साइणा भगवं परिनिब्बुए। (सू० १७५)
॥४२०॥ १ तीर्थकरश्चतुर्ज्ञानी मुरम हितो धुये सेधितव्ये । अनिगृहितबलवीर्यः सर्वस्थानोद्यच्छति ॥१॥ किं पुनरवशेषैर्दुःखक्षयकारणात सुविहितैः । भवति नोद्यमितव्यं सप्रत्यपाये मानुध्ये ॥२॥