________________
4%-54-%AA
स भिक्षुरथ कदाचिदेकतरान् कांश्चित् शब्दान् शृणुयात् , तद्यथा-'वप्पाणि वे'ति वप्रः-केदारस्तदादिर्वा, तद्वर्णकाः |शब्दा वप्रा एवोक्ताः, वप्रादिषु वा श्रव्यगेयादयो ये शब्दास्तच्छ्रवणप्रतिज्ञया वप्रादीन्न गच्छेदित्येवं सर्वत्रायोज्यम् । | अपि च-यावन्महिषयुद्धानीति षडपि सूत्राणि सुबोध्यानि ॥ किञ्च-स भिक्षुयूथमिति-द्वन्द्वं वधूवरादिकं तत्स्थानं वेदिकादि, तत्र श्रव्यगेयादिशब्दश्रवणप्रतिज्ञया न गच्छेत् , वधूवरवर्णनं वा यत्र क्रियते तत्र न गच्छेदिति, एवं हयगजयूथादिस्थानानि द्रष्टव्यानीति ॥ तथा
से भि० जाव सुणेइ, तंजहा-अक्खाइयठाणाणि वा माणुम्माणियहाणाणि वा महताऽऽहयनदृगीयवाईयतंतीतलतालतुडियपडुप्पवाइयहाणाणि वा अन्न तह० सहाई नो अभिसं० ॥ से मि० जाव सुणेइ, तं०-कलहाणि वा डिंबाणि वा डमराणि वा दोरजाणि वा वेर० विरुद्धर० अन्न तह सद्दाई नो० ॥ से भि० जाव सुणेइ खुड़ियं दारियं परिभुत्तमंडियं अलंकियं निवुज्झमाणि पेहाए एगं वा पुरिसं वहाए नीणिजमाणं पेहाए अन्नयराणि वा तह० नो अभि० ॥ से मि० अन्नयराई विरूव० महासवाई एवं जाणेज्जा तंजहा-बहुसगडाणि वा बहुरहाणि वा बहु मिलक्खूणि वा बहुपचंताणि वा अन्न तह ० विरूव० महासवाई कन्नसोयपडियाए नो अभिसंधारिजा गमणाए । से मि० अन्नयराई विरूव० महूस्सवाई एवं जाणिज्जा, तंजहा-इत्थीणि वा पुरिसाणि वा थेराणि वा डहाणि वा मज्झिमाणि वा आभरणविभूसियाणि वा गायंताणि वा वायंताणि वा नचंताणि वा हसंताणि वा रमंताणि वा मोहंताणि वा विपुलं असणं पार्ण खाइमं साइम परि जंताणि वा परिभायंताणि वा विछड़ियमाणाणि वा विगोवयमाणाणि वा अन्नय० तह. विरूव० महु० कन्नसोय.
%%%ARA