________________
श्रीआचाराङ्गवृत्तिः (शी०)
॥४०३॥
च्छिजा जे तेण सयमेसित्तए असणे वा ४ तेण ते साहम्मिया ३ उवनिमंतिजा, नो चेव णं परवडियाए ओगिझिय २ श्रुतस्कं०२ उवनि० ॥ (सू० १५६)
चूलिका १ स भिक्षुरागन्तागारादौ प्रविश्यानुविचिन्त्य च-पर्यालोच्य यतिविहारयोग्य क्षेत्रं ततोऽवग्रहं वसत्यादिकं याचेत, यश्च अवग्र०७ याच्यस्तं दर्शयति-यस्तत्र 'ईश्वरः' गृहस्वामी तथा यस्तत्र 'समधिष्ठाता' गृहपतिना निक्षिप्तभरः कृतस्तानवग्रह-क्षेत्रावग्रहम् | उद्देशः १
'अनुज्ञापयेत्' याचेत, कथमिति दर्शयति-'काम'मिति तवेच्छया 'खलु' इति वाक्यालङ्कारे आयुष्मन् ! गृहपते! 'अ-18| द हालंद'मिति यावन्मानं कालं भवाननुजानीते 'अहापरिन्नाय'ति यावन्मात्रं क्षेत्रमनुजानीषे तावन्मात्रं कालं तावन्मात्रं |च क्षेत्रमाश्रित्य वयं वसाम इति यावत् , इहायुष्मन् ! यावन्मानं कालमिहायुष्मतोऽवग्रहो यावन्तश्च साधर्मिकाः-साधवः| समागमिष्यन्ति एतावन्मात्रमवग्रहिप्यामस्तत ऊर्च विहरिष्याम इति ॥ अवगृहीते चावग्रहे सत्युत्तरकालविधिमाह-तदे-18|| वमवगृहीतेऽवग्रहे स साधुः किं पुनः कुर्यादिति दर्शयति-ये तत्र केचन प्राघूर्णकाः 'साधर्मिकाः' साधवः ‘साम्भोगिकाः' एकसामाचारीप्रविष्टाः 'समनोज्ञाः' उद्युक्तविहारिणः 'उपागच्छेयुः' अतिथयो भवेयुः, ते चैवंभूता ये तेनैव साधुना परलोकार्थिना स्वयमेषितव्याः, ते च स्वयमेवागता भवेयुः, तांश्चाशनादिना स्वयमाहृतेन स साधुरुपनिमन्त्रयेद् , यथा-ग-18 हीत यूयमेतन्मयाऽऽनीतमशनादिकं क्रियतां ममानुग्रहमित्येवमुपनिमन्त्रयेत्, न चैव 'परवडियाए'त्ति परानीतं यदशनादि तभृशम् 'अवगृह्य' आश्रित्य नोपनिमन्त्रयेत् , किं तर्हि ?, स्वयमेवानीतेन निमन्त्रयेदिति ॥ तथा
॥४०३॥ से आगंतारेसु वा ४ जाव से किं पुण तत्थोग्गहंसि एवोग्गयिंसि जे तत्थ साहम्मिआ अन्नसंभोइआ समणुन्ना उवाग