________________
श्रीआचाराङ्गवृत्तिः (शी०)
॥ ३९९ ॥
याणि वा तउपाया० तंबपाया सीसगपा० हिरण्णपा० सुवण्णपा० रीरिअपाया० हारपुडपा० मणिकायकंसपाया० संखसिंगपा० दंतपा० चेलपा० सेलपा० चम्मपा० अन्नयराई वा तह० विरूवरूवाई महद्बणमुल्लाई पायाई अफासुयाई नो० ॥ से भि० से जाई पुण पाया० विरूव० महद्धणबंधणाई, तं० - अयबंधणाणि वा जाव चम्मबंधणाणि वा अन्नयराई तहप्प ० महद्धणबंधणाई अफा० नो प० ।। इच्चेयाई आयतणाई उवाइकम्म अह भिक्खू जाणिज्जा चउहिं पडिमाहिं पायं एसित्तए, - तत्थ खलु इमा पढमा पडिमा से भिक्खू० उद्दिसिय २ पायं जाएन्ना, तंजहा— अलाउयपायं वा ३ तह० पायं सयं वाणं जाइज्जा जाव पडि० पढमा पडिमा १ । अहावरा० से० पेहाए पायं जाइजा, तं० गाहावई वा कम्मकरीं वा से पुव्वामेव आलोइज्जा, आउ० भ० ! दाहिसि मे इत्तो अन्नयरं पादं तं० –लाउयपायं वा ३, तह० पायं सयं वा जाव पडि०, दुच्चा पडिमा २ । अहा से भि० से जं पुण पायं जाणिज्जा संगइयं वा वेजइयंतियं वा तहप्प० पायं सयं वा जाव पडि०, तच्चा पडिमा ३ । अहावरा चउत्था पडिमा — से भि० उज्झियधम्मियं जाएजा जावऽन्ने बहवे समणा जाव नावकखंति तह० जाएजा जाव पडि०, चड़त्था पडिमा ४ | इथेइयाणं चउन्हं पडिमाणं अन्नयरं पडिमं जहा पिंडेसणाए ॥ से णं एयाए एसणाए एसमाणं पासित्ता परो वइज्जा आउ० स० ! एज्जासि तुमं मासेण वा जहा वत्थेसणाए से णं परो नेता व० आ० भ० ! आहारेयं पायं तिल्लेण वा घ० नव० बसाए वा अब्भंगित्ता वा तहेव सिणाणादि तहेव सीओदगाई कंदाई तहेव || से णं परो ने० –आउ० स० ! मुहुत्तगं २ जाव अच्छाहि ताव अम्हे असणं वा उवकरेंसु वा उवक्खडेंसु वा, तो ते वयं आउसो ० ! सपाणं सभोयणं पंडिग्गहं दाहामो, तुच्छए पडिग्गहे दिने समणस्स नो सुदु
-
| श्रुतस्कं० २ चूलिका १ पाच०६ उद्देशा १
॥ ३९९ ॥