________________
मोबाचा- रावृत्तिः
(शी.) ॥३९४॥
श्रुतस्कं०३ चूलिका १ वखैष०५ | उद्देशः १
डकादिविभूषितानि अन्यानि वा तथाप्रकाराण्यजिनप्रावरणानि लाभे सति न प्रतिगृह्णीयादिति ॥ साम्प्रतं वस्त्रग्रहणाभिग्रहविशेषमधिकृत्याह
इबेइयाई आयतणाई उवाइकम्म अह मिक्खू जाणिज्जा चउहिं पडिमाहिं वत्थं एसित्तए, तत्थ खलु इमा पढमा पडिमा, से मि० २ उद्देसिय वत्थं जाइजा, तं०-जंगियं वा जाव तूलकडं वा, तह. वत्थं सयं वा ण जाइज्जा, परो० फासुयं० पडि०, पढमा पडिमा १ । अहावरा दुचा पडिमा-से मि० पेहाए वत्थं जाइज्जा गाहावई वा० कम्मकरी वा से पुव्वामेव आलोइज्जा आउसोत्ति वा २ दाहिसि मे इत्तो अन्नयरं वत्थं ?, तहप्प० वत्थं सयं वा० परो० फासुयं एस० लाभे० पडि०, दुच्चा पडिमा २। अहावरा तच्चा पडिमा-से भिक्खू वा० से जं पुण० तं अंतरिजं वा उत्तरिजं वा तहप्पगारं वत्थं सयं० पडि०, तच्चा पडिमा ३ । अहावरा चउत्था पडिमा-से. उझियधम्मियं वत्थं जाइज्जा जं चउन्ने बहवे समण० वणीमगा नावकखंति तहप्प. उज्झिय० वत्थं सयं० परो० फासुयं जाव प०, चउत्थापडिमा ४ ॥ इयाणं चउण्डं पडिमाणं जहा पिंडेसणाए । सिया णं एताए एसणाए एसमाणं परो वइज्जा-आउसंतो समणा! इज्जाहि तुमं मासेण वा दसराएण वां पंचराएण वा सुते सुततरे वा तो ते वयं अन्नयरं वत्थं दाहामो, एयप्पगारं निग्घोसं सुच्चा नि० से पुवामेव आलोइज्जा-आउसोत्ति वा ! २ नो खलु मे कप्पइ एयप्पगारं संगारं पंडिसुणित्तए, अभिकखसि मे दाउं इयाणिमेव दलयाहि, से णेवं वयं परो वइज्जा-आउ० स०! अणुगच्छाहि तो ते वयं अन्न० वत्थं दाहामो, से पुवामेव आलोइज्जा-आउसोत्ति ! वा २ नो खलु मे कप्पइ संगारवयणे पडिसुणित्तए०, से सेवं वयंतं परो णेया वइज्जा
॥३९४॥