SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराजवृत्तिः (शी०) ॥३८९॥ से मिक्खू वा० जहा वेगइयाई रूवाई पासिजा तहावि ताई एवं वइजा-तंजहा-ओयंसी ओयंसित्ति वा तेयंसी तेयं श्रुतस्कं०२ सीति वा जसंसी जसंसीइ वा वच्चंसी वञ्चंसीइ वा अभिरूयंसी २ पडिरूवंसी २ पासाइयं २ दरिसणिजं दरिसणीयत्ति चूलिका १ वा, जे यावन्ने तहप्पगारा तहप्पगाराहिं भासाई बुइया २ नो कुप्पंति माणवा तेयावि तहप्पगारा एयप्पगाराहिं भासाहिं भाषा०४ अभिकंख भासिज्जा ।। से भिक्खू वा० जहा वेगइयाई रूवाई पासिज्जा, तंजहा—वप्पाणि वा जाव गिहाणि वा, तहावि | उद्देशः २ ताई नो एवं वइजा, तंजहा-सुक्कडे इ वा सुटुकडे इ वा साहुकडे इ वा कल्लाणे इ वा करणिजे इ वा, एयप्पगारं भासं सावजं जाव नो भासिज्जा ॥ से भिक्खू वा० जहा वेगईयाई रूवाई पासिज्जा, तंजहा-वप्पाणि वा जाव गिहाणि वा तहावि ताई एवं वइजा, तंजहा-आरंभकडे इ वा सावजकडे इ वा पयत्तकडे इ वा पासाइयं पासाइए वा दरिसणीयं दरसणीयंति वा अभिरूवं अभिरूवंति वा पडिरूवं पडिरूवंति वा एयप्पगारं भासं असावजं जाव भासिज्जा ।। (सू० १३६) स भिक्षुर्यद्यपि 'एगइयाईन्ति कानिचिद्रूपाणि गण्डीपदकुष्ठ्यादीनि पश्येत् तथाप्येतानि स्वनामग्राहं तद्विशेषणविशिसाष्टानि नोच्चारयेदिति, तद्यथेत्युदाहरणोपप्रदर्शनार्थः, 'गण्डी' गण्डमस्यास्तीति गण्डी यदिवोच्छूनगुल्फपादः स गण्डी-|| त्येवं न व्याहर्त्तव्यः, तथा कुष्ठ्यपि न कुष्ठीति व्याहर्त्तव्यः, एवमपरव्याधिविशिष्टो न व्याहर्त्तव्यो यावन्मधुमेहीति मधुवर्णमूत्रानवरतप्रश्रावीति, अत्र च धूताध्ययने व्याधिविशेषाः प्रतिपादितास्तदपेक्षया सूत्रे यावदित्युक्तम्, एवं छिन्नहस्तपादनासिकाकर्णोष्ठादयः, तथाऽन्ये च तथाप्रकाराः काणकुण्टादयः, तद्विशेषणविशिष्टाभिर्वाग्भिरुक्ता उक्काः कु- Plh३८९॥ प्यन्ति मानवास्तांस्तथाप्रकारांस्तथाप्रकाराभिर्वाग्भिरभिकाङ्क्षय नो भाषेतेति ॥ यथा च भाषेत तथाऽऽह-स भिक्षुर्यद्यपि
SR No.600281
Book TitleAcharanga Sutram Uttar Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages250
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy