________________
श्रीआचारागवृत्तिः (शी०) ॥३८२॥
पुक्खरिणीओ वा दीहियाओ वा गुंजालियाओ वा सराणि वा सरपंतियाणि वा सरसरपंतियाणि वा नो बाहाओ पगि
श्रुतस्क०२ जिमय २ जाव निझाइजा, केवली०, जे तत्थ मिगा वा पसू वा पंखी वा सरीसिवा वा सीहा वा जलचरा वा थलचरा वा चूलिका खहचरा वा सत्ता ते उत्तसिज वा वित्तसिज्ज वा वाडं वा सरणं वा कंखिज्जा, चारित्ति मे अयं समणे, अह भिक्खू णं पु० ईर्याध्य०३
जं नो बाहाओ पगिझिय २ निज्झाइजा, तओ संजयामेव आयरिउवज्झाएहिं सद्धिं गामाणुगामं दूइजिजा ॥ (सू०१२७) उद्देशः ३
स भिक्षुर्यामानामान्तरं गच्छन् यद्यन्तराले एतत्पश्येत्, तद्यथा-परिखाः प्राकारान् 'कूटागारान्' पर्वतोपरि गृ-I || हाणि, 'नूमगृहाणि' भूमीगृहाणि, वृक्षप्रधानानि तदुपरि वा गृहाणि वृक्षगृहाणि, पर्वतगृहाणि-पर्वतगुहाः, 'रुक्खं वा
चेइअकर्ड'ति वृक्षस्याधो व्यन्तरादिस्थलकं 'स्तूपं वा' व्यन्तरादिकृतं, तदेवमादिकं साधुना भृशं बाहुं 'प्रगृह्य' उत्क्षिप्य तथाऽङ्गुलीः प्रसार्य तथा कायमवनम्योन्नम्य वा न दर्शनीयं नाप्यवलोकनीयं, दोषाश्चात्र दग्धमुषितादौ साधुराश
येताजितेन्द्रियो वा संभाव्येत तत्स्थः पक्षिगणो वा संत्रासं गच्छेत् , एतद्दोषभयात्संयत एव 'दूयेत्' गच्छेदिति ॥ तथास भिक्षुामान्तरं गच्छेत् , तस्य च गच्छतो यद्येतानि भवेयुः, तद्यथा-'कच्छाः' नद्यासन्ननिम्नप्रदेशा मूलकवालु
कादिवाटिका वा 'दवियाणि'त्ति अटव्यां घासार्थ राजकुलावरुद्धभूमयः 'निम्नानि' गर्लादीनि 'वलयानि' नद्यादिवेष्टि६ तभूमिभागाः 'गहनं' निर्जलप्रदेशोऽरण्यक्षेत्रं वा 'गुञ्जालिकाः'दीर्घा गम्भीराः कुटिलाः श्लक्षणाः जलाशयाः 'सर पतयः ।
प्रतीताः 'सरःसर पतयः' परस्परसंलग्नानि बहूनि सरांसीति, एवमादीनि बाहादिना न प्रदर्शयेद् अवलोकयेद्वा, यतः ॥३८२॥ केवली ब्रूयारकर्मोपादानमेतत्, किमिति ?, यतो ये तत्स्थाः पक्षिमृगसरीसृपादयस्ते त्रासं गच्छेयुः, तदावासितानां वा
nnnnnnnnnnn