SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) स भिक्षुरुदके प्लवमानो हस्तादिकं हस्तादिना 'नासादयेत्' न संस्पृशेद् , अप्कायादिसंरक्षणार्थमिति भावः, ततस्तथा । श्रुतस्कं०२ कुर्वन् संयत एवोदकं प्लवेदिति ॥ तथा-स भिक्षुरुदके प्लवमानो मजनोन्मजने नो विदध्यादिति (शेष ) सुगममिति ॥ चूलिका १ किश्च स भिक्षुरुदके प्लवमानः 'दौर्बल्यं' श्रमं प्राप्नुयात् ततः क्षिप्रमेवोपधिं त्यजेत् तद्देशं वा विशोधयेत्-त्यजेदिति, नैवोप ईर्याध्य०३ धावासक्तो भवेत् । अथ पुनरेवं जानीयात् 'पारए सित्ति समर्थोऽहमस्मि सोपधिरेवोदकपारगमनाय ततस्तस्मादुद उद्देशः २ कादुत्तीर्णः सन् संयत एवोदकाइँण गलद्विन्दुना कायेन सस्निग्धेन वोदकतीरे तिष्ठेत्, तत्र चेर्यापथिकां च प्रतिकामेत् ॥ न चैतत्कुर्यादित्याह-स्पष्टं, नवरमत्रेयं सामाचारी-यदुदकार्द्र वस्त्रं तत्स्वत एव यावन्निष्प्रगलं भवति तावदुदकतीर एव स्थेयम् , अथ चौरादिभयागमनं स्यात्ततः प्रलम्बमानं कायेनास्पृशता नेयमिति ॥ तथा से भिक्खू वा गामाणुगामं दूइज्जमाणे नो परेहिं सद्धिं परिजविय २ गामा० दूइ०, तओ० सं० गामा० दूइ०॥(सू०१२३) कण्ठ्यं, नवरं 'परिजवियर'त्ति परैः सार्द्ध भृशमुल्लापं कुर्वन्न गच्छेदिति ॥ इदानीं जवासंतरणविधिमाह से भिक्खू वा गामा० दू० अंतरा से जंघासंतारिमे उद्गे सिया, से पुत्वामेव ससीसोवरियं कायं पाए य पमजिज्जा २ एगं पायं जले किच्चा एगं पायं थले किच्चा तओ मं० उदगंसि आहारियं रीएज्जा ।। से मि० आहारियं रीयमाणे नो हत्थेण हत्थं जाव अणासायमाणे तओ संजयामेव जंघासंतारिमे उदए अहारियं रीएजा ॥ से भिक्खू वा० जंघासंतारिमे उदए अहारियं रीयमाणे नो सायावडियाए नो परिदाहपडियाए महइमहालयंसि उदयंसि कार्य विउसिज्जा, तओ संजयामेव ॥३८ ॥ जंघासंतारिमे उदए अहारियं रीएजा, अह पुण एवं जाणिज्जा पारए सिया उदगाओ तीरं पाउणित्तए, तओ संजयामेव
SR No.600281
Book TitleAcharanga Sutram Uttar Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages250
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy