SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥३६७॥ ARRASSANARCONS इत्यादि प्रायः सुगममेव, नवरं श्रमणाद्यर्थ निष्पादिताया यावन्तिकवसतौ स्थानादि कुर्वतो महावाभिधाना व- श्रुतस्कं०२ सतिर्भवति, अतः अकल्प्या चेयं विशुद्धकोटिश्चात ६ ॥ इदानीं सावद्याभिधानामधिकृत्याह चूलिका १ इह खलु पाईणं वा ४ संतेगइया जाव तं सद्दहमाणेहिं तं पत्तियमाणेहिं तं रोयमाणेहिं बहवे समणमाहणअतिहिकिवण || शय्यैष०२ वणीमगे पगणिय २ समुहिस्स तत्थ २ अगाराई चेइयाई भवंति तं०-आएसणाणि वा जाव भवणगिहाणि वा, जे भ दाउद्देशः २ यंतारो तहप्पगाराणि आएसणाणि वा जाव भवणगिहाणि वा उवागच्छंति इयराइयरेहिं पाहुडेहिं, अयमाउसो! सावजकिरिया यावि भवइ ७ ॥ (सू० ८४) इहेत्यादि प्रायः सुगम, नवरं पञ्चविधश्रमणाद्यर्थमेवैषा कल्पिता, ते चामी श्रमणाः-"निग्गंध १ सक २ तावस ३ गेरुअ४ आजीव ५ पंचहा समणा।" इति, अस्यां च स्थानादि कुर्वतः सावधक्रियाऽभिधाना वसतिर्भवति, अकल्पनीया, चेयं विशुद्धकोटिश्चेति ७॥ महासावद्याभिधानामधिकृत्याह इह खलु पाईणं वा ४ जाव तं रोयमाणेहिं एगं समणजायं समुद्दिस्स तत्थ २ अगारीहिं अगाराई चेइयाई भवन्ति, तं० आएसणाणि जाव गिहाणि वा महया पुढविकायसमारंभेणं जाव महया तसकायसमारंभेणं मह्या विरूवरूवेहिं पावकम्मकिन्चेहि, तंजहा–छायणओ लेवणओ संथारदुवारपिहणओ सीओदए वा परहवियपुवे भवइ अगणिकाए वा उजालियपुवे ॥३६७॥ १ निर्ग्रन्थाः शाक्याः तापसा गैरिका आजीविकाः पञ्चधाः श्रमणाः, CAREERRACAAKAAS
SR No.600281
Book TitleAcharanga Sutram Uttar Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages250
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy