SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ उपधा०९ श्रीआचाराङ्गवृत्तिः (शी०) उद्देशकः१ ॥३०५॥ उसे अदक्खु ॥ १७ ॥ अहाकडं न से सेवे सव्वसो कम्म अदक्ख । जं किंचि पावगं भगवं तं अकुव्वं वियर्ड भुञ्जित्था ॥ १८॥ णो सेवइ य परवत्थं परपाएवी से न भुञ्जित्था । परिवजियाण उमाणं गच्छइ संखडिं असरणयाए ॥ १९ ॥ मायण्णे असणपाणस्स नाणुगिद्धे रसेसु अपडिन्ने । अछिपि नो पमजिजा नोवि य कंड्रयए मुणी गायं ॥ २०॥ आकुट्टिः-हिंसा नाकुट्टिरनाकुटिरहिंसेत्यर्थः, किंभूताम् ?-अतिक्रान्ता पातकादतिपातिका-निर्दोषा तामाश्रित्य, स्वतोऽन्येषां चाकरणतया-अव्यापारतया प्रवृत्त इति, तथा यस्य स्त्रियः स्वरूपतस्तद्विपाकतश्च .परिज्ञाता भवन्ति, सर्व कविहन्तीति सर्वकर्मावहाः-सर्वपापोपादानभूताः स एवाद्राक्षीत्-स एव यथावस्थितं संसारस्वभावं ज्ञातवानिति, एतदुक्तं भवति-स्त्रीस्वभावपरिज्ञानेन तत्परिहारेण च स भगवान् परमार्थदर्यभूदिति ॥ मूलगुणानाख्यायोत्तरगुण(णान् प्रचिकटयिषुराह–'यथा' येन प्रकारेण पृष्ट्वा वाऽपृष्ट्वा वा कृतं यथाकृतम्-आधाकादि नासौ सेवते, किमिति ? -यतः 'सर्वशः' सर्वैः प्रकारैस्तदासेवनेन कर्मणाऽष्टप्रकारेण बन्धमद्राक्षीत्-दृष्टवान् , अन्यदप्येवंजातीयकं न सेवत इति दर्शयति-यत्किश्चित्सापकं-पापोपादानकारणं तद्भगवानकुर्वन् 'विकटं' प्रासुकमभुङ्क-उपभुक्तवान् । किं च-नो से ३०५॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy