SearchBrowseAboutContactDonate
Page Preview
Page 632
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ २९९ ॥ प्रकृतीनां बन्धव्यवच्छेदं विभत्ते, ताश्चेमाः– देवगतिस्तदानुपूर्वी पञ्चेन्द्रियजातिर्वैक्रियोंहार कैशरीरतदङ्गोपाङ्गानि तैजर्सकार्मणशेरीरे चतुरस्रसंस्थानं वर्णगन्धरसंस्पर्शागुरुलैघूपघात पराघतोच्छ्रासं प्रशस्त विहायो गतित्र संबादरपर्याप्तेकप्रत्येकैस्थिरै शुभ सुभसुस्वरा देय निर्माणतीर्थकरेंनामानि चेति, ततोऽपूर्वकरण चरमसमये हास्यरतिभयजुगुप्सानां बन्धव्यवच्छेदः, हास्यादिषट्कस्य तूदयव्यवच्छेदश्च सर्वकर्म्मणामप्रशस्तो ( णां देशी ) पशमनानिधत्तनिका चनाकरणानि च व्यवच्छि द्यन्ते, तदेवमसंयतसम्यग्दृष्ट्यादिष्वपूर्वकरणान्तेषु सप्त कर्माण्युपशान्तानि लभ्यन्ते, तत ऊर्ध्वमनिवृत्तिकरणं, स च नवमो गुणः, तत्र व्यवस्थित एकविंशतीनां मोहप्रकृतीनामन्तरं कृत्वा नपुंसक वेदमुपशमयति, तदनन्तरं स्त्रीवेदं ततो हास्या दिसप्तकं (प), पुनः पुंवेदस्य बन्धोदयव्यवच्छेदः, तत ऊर्ध्व समयोनावलिकाद्वयेन पुंवेदोपशमः, ततः क्रोधद्वयस्य पुनः सवलनक्रोधस्यैवं मानत्रिकस्य मायात्रिकस्य च ततः सज्वलनलोभं सूक्ष्मखण्डानि विधत्ते, तत्करणकालचरमसमये लोभद्वयमुपशमयति, एवं चानिवृत्तिकरणान्ते सप्तविंशतिरुपशान्ता भवति, ततः सूक्ष्मखण्डान्यनुभवन् सूक्ष्मसम्परायो भवति, तदन्ते ज्ञानान्तरायदशकदर्शनावरणचतुष्कयशः कीर्त्यच्चैर्गोत्राणां बन्धव्यवच्छेदः, तदेवमष्टाविंशति| मोहप्रकृत्युपशमे सत्युपशान्तवीतरागो भवति, स च जघन्यत एकं समयमुत्कृष्टतोऽन्तर्मुहूर्त्त तत्प्रतिपातश्च भवक्षयेणाद्धाक्षयेण वा स्यात्, स च यथाऽऽरूढो बन्धादिव्यवच्छेदं च यथा कृतवांस्तथैव प्रतिपतन्विधत्ते, कश्चिच्च मिथ्यात्वमपि गच्छेदिति, यस्तु भवक्षयेण प्रतिपतति तस्य प्रथमसमय एव सर्वकरणानि प्रवर्त्तन्ते, एकभव एव कश्चिद् वारद्वयमुपशमं विदध्यादिति । साम्प्रतं क्षपकश्रेणिर्व्यावर्ण्यते-अस्याश्च मनुष्य एवाष्टवर्षोपरि वर्त्तमान आरम्भको भवति, स च उपधा० ९ उद्देशकः १ ॥ २९९ ॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy