SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ सम्य०४ उद्देशका श्रीआचा-लाच जीवोपमर्दकत्वात् पापानुबन्धी अनार्यप्रणीत इति, आह च-आराद्याताः सर्वहेयधर्मेभ्यः इत्यार्या-| राङ्गवृत्तिः वास्तद्विपर्यासादनार्या:-क्रूरकर्माणस्तेषां प्राण्युपघातकारीदं वचनं, ये तु तथाभूता न ते किम्भूतं प्रज्ञापय(शी०) जन्तीत्याह-तत्थ' इत्यादि, 'तत्रेति वाक्योपन्यासार्थे निर्धारणे वा, ये ते आर्या देशभाषाचारित्रार्यास्त एवमवादिषुर्यथा यत्तदनन्तरोक्तं दुर्दृष्टमेतद्दुष्टं दृष्टं दुर्दृष्टं 'भे' युष्माभिर्युष्मत्तीर्थकरेण वा, एवं यावदुष्प्रत्यु॥१८६॥ पेक्षितमिति। तदेवं दुईष्टादिकं प्रतिपाद्य दुष्प्रज्ञापनानुवादद्वारेण तदभ्युपगमे दोषाविष्करणमाह-'जंणमित्यादि, णमिति वाक्यालङ्कारे, यदेतद्वक्ष्यमाणं यूयमेवमाचउध्वमित्यादि यावदत्रापि यागोपहारादौ जानीथ यूयं यथा नास्त्येवात्र-प्राण्यु पमर्दानुष्ठाने दोषः-पापानुबन्ध इति, तदेवं परवादे दोषाविर्भावनेन धर्माविरुद्धतामाविर्भाव्य स्वमतवादमार्या आविवर्भावयन्ति-'वय' मित्यादि, पुनःशब्दः पूर्वस्माद्विशेषमाह, वयं पुनर्यथा धर्मविरुद्धवादो न भवति तथा प्रज्ञापयाम इति, तान्येव पदानि सप्रतिषेधानि हन्तव्यादीनि यावन्न केवलमत्र-अस्मदीये वचने नास्ति दोषोऽत्रापि-अधिकारे जानीथ यूयं यथा 'अत्र' हननादिप्रतिषेधविधौ नास्ति दोषः-पापानुबन्धः, सावधारणत्वाद्वाक्यस्य नास्त्येव दोषः, प्राण्युपधातप्रतिषेधाचार्यवचनमेतत्, एवमुक्ते सति ते पापण्डिका ऊचुः-भवदीयमार्यवचनमस्मदीयं त्वनार्यमित्येतन्निरन्तराः| सुहृदः प्रत्येष्यन्ति, युक्तिविकलत्वात्, तदत्राचार्यों यथा परमतस्यानार्यता स्यात्तथा दिदर्शयिषुः स्ववाग्यन्त्रिता वादिनो न विचलयिष्यन्तीतिकृत्वा प्रत्येकमतप्रच्छनार्थमाह-पुन्व' मित्यादि, 'पूर्वम्' आदावेव 'समयम्' आगमं यद्यदीयागमेऽभिहितं तत् 'निकाच्य' व्यवस्थाप्य पुनस्तद्विरूपापादनेन परमतानार्यता प्रतिपाद्येत्यतस्तदेव परमतं प्रश्नयति, ASSOCROSS545434 ॥१८६॥
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy