________________
Annannnnnn
करिष्यतीत्यादि पूजन, तदेवमर्थ कर्मोपचिनोति । किं च 'जंसि एगे'इत्यादि, यस्मिन् परिवन्दनादिनिमित्ते एके रागद्वेषोपहताः प्रमाद्यन्ति, न ते आत्मने हिताः॥ एतद्विपरीतं त्वाह
सहिओ दुक्खमत्ताए पुट्ठो नो झंझाए, पासिमं दविए लोकालोकपवंचाओ मुच्चइ
(१२०) तिबेमि ॥ तृतीय उद्देशो ३-३॥ सहितो-ज्ञानादिसमन्वितो हितयुक्तो वा दुःखमात्रया उपसर्गजनितया व्याध्युद्भवया वा स्पृष्टः सन् 'नो झंझाए'त्ति |नो व्याकुलितमतिर्भवेत् , तदपनयनाय नोद्यच्छेद् , इष्टविषयावाप्तौ रागझञ्झाऽनिष्टावाप्तौ च द्वेषझञ्झेति, तामुभयप्रकारामपि व्याकुलतां परित्यजेदिति भावः। किं च-पासिम' मित्यादि, यदुक्तमुद्देशकादेरारभ्यानन्तरसूत्रं यावत् तमिममर्थ- पश्य-परिच्छिन्द्धि कर्त्तव्याकर्त्तव्यतया विवेकेनावधारय, कोऽसौ ?-द्रव्यभूतो-मुक्तिगमनयोग्यः साधुरित्यर्थः, एवम्भूतश्च कं गुणमवामोति-आलोक्यत इत्यालोकः, कर्मणि घ, लोके चतुर्दशरज्वात्मके आलोको लोकालोकस्तस्य प्रपश्च:-पर्याप्तकापर्याप्तकसुभगादिद्वन्द्वविकल्पः, तद्यथा-नारको नारकत्वेनावलोक्यते, एकेन्द्रियादिरेकेन्द्रिय(यादि) त्वेन, एवं पर्याप्तकापर्याप्तकाद्यपि वाच्यं, तदेवम्भूतात्पश्चान्मुच्यते-चतुर्दशजीवस्थानान्यतरव्यपदेशार्हो न भवतीतियावद् । इतिः परिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥ इति शीतोष्णीयाध्ययने तृतीयोद्देशकटीका समाप्ता॥