SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥१६२॥ वर्णादिचतुष्कं १३ आनुपूर्वी १४ अगुरुलघू १५ पघातं १६ पराघातं १७ उच्छासं १८ प्रशस्तविहायोगतिः १९ वसं २०शीतो०३ बादरं २१ पर्याप्तकं २२ प्रत्येकं २३ स्थिरं २४ शुभं २५ सुभगं २६ सुस्वरं २७ आदेयं २८ यश-कीर्ति २९ निर्माण उद्देशका २ ३० मिति च बनत एक बन्धस्थानं ६, एषैव त्रिंशत्तीर्थकरनामसहिता एकत्रिंशत् ७, एतेषां च बन्धस्थानानामेकेन्द्रियद्वीन्द्रियत्रीन्द्रियनरकगत्यादिभेदेन बहुविधता कर्मग्रन्थादवसेया, अपूर्वकरणादिगुणस्थानकत्रये देवगतिप्रायोग्यबन्धोपरमाद्यशःकीर्तिमेव बनतः एकविधं बन्धस्थानमिति ८, तत ऊर्द्ध नाम्नो बन्धाभाव इति । गोत्रस्य सामान्येनैक बन्धस्थान-उच्चनीचयोरन्यतरत्, यौगपद्येनोभयोर्वन्धाभावो विरोधादिति । तदेवं बन्धद्वारेण लेशतो बहुत्वमावेदितं कर्मणां, तच्च बहु कर्म प्रकृतं वद्धं प्रकटं वा, तत्कार्यप्रदर्शनात् , खलुशब्दो वाक्यालङ्कारेऽवधारणे वा, बह्येव तत्कर्म । यदि नामैवं ततस्तदपनयनार्थ किं कर्त्तव्यमित्याह सञ्चमि धिइं कुव्वहा, एत्थोवरए मेहावी सव्वं पावं कम्मं जोसइ (सू० ११२) __ सयो हितः सत्यः-संयमस्तत्र धृतिं कुरुवं, सत्यो वा मौनीन्द्रागमो यथावस्थितवस्तुस्वरूपाविर्भावनात् , तत्र भगवदाज्ञायां धृतिं कुमार्गपरित्यागेन कुरुध्वमिति, किं च एत्थोवरए' इत्यादि, 'अत्र' अस्मिन् संयमे भगवद्वचसि वा उपसामीप्येन रतो-व्यवस्थितो 'मेधावी' तत्त्वदर्शी 'सर्वम्' अशेष 'पाप' कर्म संसारार्णवपरिभ्रमणहेतुं झोषयति-शोषयति क्षयं नयतीतियावत् । उक्तोऽप्रमादः, तत्प्रत्यनीकस्तु प्रमादः, तेन च कषायादिप्रमादेन प्रमत्तः किंगुणो भव ॥१६२॥ दातीत्याह ज्ञायां धृतिं कुमार्गपरित्यागेन ति कुरुध्वं, सत्यो वा मौनीन्द्रीय कम्म जोसइ (सू० ११२ )
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy