________________
श्रीआचाराङ्गवृत्तिः (शी०)
॥११८॥
CSCAREENA
भवेद् ?' यथा ममोच्चैर्गोत्रं सर्वलोकमाननीयं नापरस्येत्येवंवादी को बुद्धिमान् भवेत् ?, तथाहि-मयाऽन्यैश्च जन्तुभिः लोक.वि.२ सर्वाण्यपि स्थानान्यनेकशः प्राप्तपूर्वाणीति, तथोच्चैर्गोत्रनिमित्तमानवादी वा को भवेत्?, न कश्चित्संसारस्वरूपपरिच्छेदीत्यर्थः, किं च-'कंसि वा एगे गिज्झे' अनेकशोऽनेकस्मिन् स्थानेऽनुभूते सति तन्मध्ये कस्मिन्वा एकस्मिन्नुच्चैर्गोत्रादिकेड
उद्देशका नवस्थितस्थानके रागादिविरहादेकः कथं गृध्येत् ?, तापर्यम्-आसेवां विदितकर्मपरिणामो विदध्यात्, युज्येत गा_ यदि तत्स्थान प्राप्तपूर्व नाभविष्यत्, तच्चानेकशः प्राप्तपूर्वम्, अतस्तल्लाभालाभयोः नोत्कर्षापकों विधेयाविति, आह च-10 'तम्हा' इत्यादि, यतोऽनादौ संसारे पर्यटताऽसुमताऽदृष्टायत्तान्यसकृदुच्चावचानि स्थानान्यनुभूतानि तस्मात्कथञ्चिदुच्चावचादिकं मदस्थानमवाप्य 'पण्डितो' हेयोपादेयतत्त्वज्ञो 'न हृष्येत्' न हर्षे विदध्याद्, उक्तं च-"सर्वसुखान्यपि बहुशः प्राप्तान्यटता मयाऽत्र संसारे । उच्चैःस्थानानि तथा तेन न मे विस्मयस्तेषु ॥१॥ जइ सोऽवि णिज्जरमओ पडिसिद्धो अहमाणमहणेहिं । अवसेस मयहाणा परिहरिअब्बा पयत्तेणं ॥२॥" नाप्यवगीतस्थानावाप्तौ वैमनस्य विदध्याद्, आह च-नो कुप्पे' अदृष्टवशात्तथाभूतलोंकासम्मतं जातिकुलरूपबललाभादिकमधममवाप्य 'न कुप्येत्' न क्रोधं कुर्यात्, कतरन्नीचस्थानं शब्दादिकं वा दुःखं मयानानुभूतमित्येवमवगम्य नोद्वेगवशगेन भाव्यम्, उक्तं च-"अवमानापरिधशाद्वधबन्धधनक्षयात् । प्राप्ता रोगाश्च शोकाश्च, जात्यन्तरशतेष्वपि ॥१॥ संते ये अविम्हइ असोइ पंडिएण
रा॥११८॥ १ यदि सोऽपि निर्जरामदः प्रतिषिद्धोऽष्टमानमथनैः । अवशेषाणि मदस्थानानि परिहर्त्तव्यानि प्रयत्नेन ॥ १॥ २ सत्सु चा विस्मेनुमशोचितुं पण्डितेन चासत्सु । शक्यं हि दुमोपमितहृदयेन हितं धरता ॥१॥ भूत्वा चक्रवर्ती पृथ्वीपतिविमलपाण्डुरच्छत्रः । स एव नाम भूयोऽनाथशालालयो भवति ॥ २॥