________________
श्रीआचा
॥ ग्व्यावर्णितस्वरूपयोर्भावलोकभावविजयाभ्यामत्रोपयोग इति, यथा चाष्टप्रकारेण कर्मणा लोकः-प्राणिगणो बध्यते, लोक.वि.२ राङ्गवृत्तिः बन्धस्योपलक्षणत्वाद्यथा च मुच्यत इत्येतदप्यत्राध्ययने प्रकृतमिति गाथार्थः ॥ तेनैव भावलोकविजयेन किं फलमित्याह
विजिओ कसायलोगो सेयं खु तओ नियत्ति होइ । कामनियत्तमई खलु संसारा मुच्चई खिप्पं ॥१८॥ (शी०)
उद्देशकः १ व्याख्या-'विजितः' पराजितः, कोऽसौ ?-कषायलोकः औदयिकभावकषायलोक इतियावत्, विजितकषायलोकः ॥८४॥
सन् किमवाप्नोतीत्याह-संसारान्मुच्यते क्षिप्रम् , अतस्तस्मान्निवर्तितुं श्रेयः, खुर्वाक्यालङ्कारे अवधारणे वा, निवर्तितुं श्रेय
एव, किं कषायलोकादेव निवृत्तः संसारान्मुच्यते आहोश्विदन्यस्मादपि पापोपादानहेतोरिति दर्शयति-कामे त्यादि द गाथार्द्ध सुगमम् । गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्ननिक्षेपावसरः, स च सूत्रे सति भवति, तत्रास्ख
लितादिगुणोपेतं सूत्रानुगमे सूत्रमुच्चारयितव्यं, तच्चेदम्-'जे गुणे से मुलट्ठाणे जे मूलट्ठाणे से गुणे' इत्यादि।
___ अस्य च निक्षेपनियुक्त्यनुगमन प्रतिपदं निक्षेपः क्रियते, तत्र गुणस्य पञ्चदशधा निक्षेपःदिव्वे खित्ते काले फल पज्जव गणण करण अन्भासे । गुणअगुणे अगुणगुणे भव सीलगुणे य भावगुणे ॥१६९॥
नामगुणः स्थापनागुणः द्रव्यगुणः क्षेत्रगुणः कालगुणः फलगुणः पर्यवगुणः गणनागुणः करणगुणः अभ्यासगुणः गुणागुणः अगुणगुणः भवगुणः शीलगुणः भावगुणश्चेति गाथासमासार्थः ॥ तदेवं सूत्रानुगमेन सूत्रे समुच्चरिते निक्षेपनियुक्त्यनुगमेन तदवयवे निक्षिप्ते सत्युपोद्घातनिर्युक्तेरवसरः, सा च 'उद्देसे'त्यादिना द्वारगाथाद्वयेनानुगन्तव्या । Mil॥८४॥ साम्प्रतं सूत्रस्पर्शिकनियुक्तरवसरः, तत्रापि सुगमनामस्थापनाव्युदासेन द्रव्यादिकमाह
न प्रतिकरण अन्भासे । गुणगुण पर्यवगुणः गणनागुणः करणासमुच्चरिते निक्षेप