________________
से बेमि संति संपाइमा पाणा आहच्च संपयंति य फरिसं च खलु पुट्टा एगे संघायमावजंति, जे तत्थ संघायमावजंति ते तत्थ परियावजंति, जे तत्थ परियावज्जति ते तत्थ उद्दायंति, एत्थ सत्थं समारभमाणस्स इच्छेते आरंभा अपरिणाया भवंति, एत्थ सत्थं असमारभमाणस्स इच्चेते आरंभा परिणाया भवंति, तं परिणाय मेहावी व सयं वाउसत्थं समारंभेजा णेवऽण्णेहिं वाउसत्थं समारंभावेजा णेवऽण्णे वाउसत्थं समारंभंते समणुजाणेज्जा, जस्सेते वाउसस्थसमारंभा परिणाया भवंति
से हु मुणी परिणायकम्मे (सू० ५९) तिबेमि। पूर्ववन्नेयं ।। सम्प्रति षड्डीवनिकायविषयवधकारिणामपायदिदर्शयिषया तन्निवृत्तिकारिणां च सम्पूर्णमुनिभावप्रदर्शनाय सूत्राणि प्रक्रम्यन्ते
एत्थंपि जाणे उवादीयमाणा, जे आयारे ण रमंति, आरंभमाणा विणयं वयंति, छंदो
वणीया अज्झोववण्णा, आरंभसत्ता पकरंति संगं (सू०६०) एतस्मिन्नपि-प्रस्तुते वायुकाये, अपिशब्दात् पृथिव्यादिषु व समाश्रितमारम्भं ये कुर्वन्ति ते उपादीयन्ते-कर्मणा