SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ श्रीआचा- 'आदेशो' व्यपदेशोऽसत्यपि रूप इति, अत्र चासच्छब्दो नाभाववचनः, किं त्वसद्रूपं वायोरिति चक्षुर्गाद्यं तद्पं न शस्त्र राङ्गवृत्तिः भवति, सूक्ष्मपरिणामात्, परमाणोरिव, रूपरसस्पर्शात्मकश्च वायुरिष्यते, न यथाऽन्येषां वायुः स्पर्शवानेवेति, प्रयोगार्थश्च (शी०) गाथया प्रदर्शितः, प्रयोगश्चायं-चेतनावान् वायुः, अपरप्रेरिततिर्यगनियमितगतिमत्त्वात् , गवाश्वादिवत्, तिर्यगेव गम उद्देशकः७ ननियमाभावात् अनियमितविशेषणोपादानाच्च परमाणुनाऽनेकान्तिकासंभवः, तस्य नियमितगतिमत्त्वात् , जीवपुद्गलयोः ॥७४॥ 'अनुश्रेणिगति' (तत्त्वा० अ० २ सू० २७) रिति वचनात्, एवमेष वायुः-घनशुद्धवातादिभेदोऽशस्त्रोपहतश्चेतनावान-15 वगन्तव्य इति ॥ परिमाणद्वारमाहजे बायरपज्जत्ता पयरस्स असंखभागमित्ता ते । सेसा तिन्निवि रासी वीसुं लोगा असंखिजा ॥१६८॥ (दाएं) ये बादरपर्याप्तका वायवस्ते संवर्तितलोकप्रतरासङ्घयेयभागवर्तिप्रदेशराशिपरिमाणाः, शेषास्त्रयोऽपि राशयो विष्वक्पृथगसङ्खयेयलोकाकाशप्रदेशपरिमाणा भवन्ति, विशेषश्चायमत्रावगन्तव्यः-बादराप्कायपर्याप्तकेभ्यो बादरवायुपर्याप्तका असङ्खयेयगुणाः बादराप्कायापर्याप्तकेभ्यो बादरवायुकायापर्याप्तका असङ्खयेयगुणाः सूक्ष्मापकायापर्याप्तकेभ्यः सूक्ष्मवायवपर्याप्तका विशेषाधिकाः सूक्ष्माप्कायपर्याप्तकेभ्यः सूक्ष्मवायुपर्याप्तका विशेषाधिकाः॥ उपभोगद्वारमाहवियणधमणाभिधारण उस्सिंचणफुसणआणुपाणू अ । बायरवाउक्काए उवभोगगुणा मणुस्साणं ॥ १६९ ॥ व्यजनभस्त्राध्माताभिधारणोत्सिश्चनफूत्कारप्राणापानादिभिर्बादरवायुकायेन उपभोग एव गुण उपभोगगुणो मनुष्या-| ॥७४॥ होणामिति ॥ शस्त्रद्वाराभिधित्सयाऽऽह, तत्र शस्त्रं द्रव्यभावभेदाद्विविध, द्रव्यशस्त्राभिधित्सयाऽऽह PREPARANASEARCHAR
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy