SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ MANI श्रीदे० चैत्यश्रीधर्म संघाचारविधौ ॥२॥ नित्यं विशेषतश्च पर्व मनसारकुंकुमादिमिविलेपनामावटिमपूरिमसंघातिमविधानवापारक्षेपसुगंधवासप्र ध्ययनेषु पुनरेवं-तित्थयरा भगवंतो, तस्स चेव भत्ती कायवा, सा प्आवंदणाईहिं हवइ । पूर्यपि पुष्फामिसथुइपडिवत्तिमेयं चउविहंपि ।। अंगादिजहासत्तीए कुज"त्ति, ललितविस्तरादौ तु "पुष्पामिषस्तोत्रप्रतिपूजानां यथोत्तरं प्राधान्य"मिति ।। अत्रायं भावार्थः-पुष्पैः जात्या- पूजात्रयं दिमिः प्रथमा अंगपूजा भवति,इह पुष्पग्रहणमादिमध्यावसानेषु पुष्पांजलिपुष्पपूजापुष्पप्रकरादिसमये सर्वत्र पहूपयोगिबहुशोमित्वाद् , अन्यथा पत्रफलजलगंधवस्त्राभरणाद्यप्यंगपूजायामुपयुज्यते, ततश्चात्र पुष्पेत्युपलक्षणं, तेन निर्माल्यापनयनमार्जनांगप्रक्षालनाबनंतरं नित्यं विशेषतश्च पर्वसु कुसुमांजलिप्रक्षेपादिपूर्व धुनीकर्पूरजलादिचंदनकुंकुमादिकल्पितजलप्रभृतिसद्गृहजेतरगंधोदकादिमिः स्नपनं सुरभिसुकुमालवस्त्रेणांगलूछन घनसारकुंकुमादिमिविलेपनांग्यादिविधानं गोरोचनामृगमदादिमिस्तिलकादिकरणं निःसपत्नरत्नसुवर्णमुक्ताभरणादिभिरलंकरणं विचित्रयौः परिधापनं ग्रंथिमवेष्टिमपूरिमसंघातिमविधानचतुर्विधप्रधानाम्लानमाल्यादिमिर्मालाटोडरमुगुटशिरस्कपुष्पगृहादिविरचनं जिनहस्ते नालिकेरवीजपूरपूगीफलनागवल्लीपत्रादिमोचनं धूपोत्क्षेपसुगंधवासप्रत्क्षेपाद्यपि च सर्वमंगपूजायां भवति, उक्तं चागमे-जिणपडिमाओ लोमहत्थएण पमजइ इत्यादि जाव विउलवट्टवग्धारियमल्लदामकलावं करेइ" तथा बृहद्भाष्ये-"हवणक्लेिवणाहरणवत्थफलगंधधूवपुप्फेहिं । कीरइ जिणंगपूआ तत्थ विही एस नायचा ॥१॥ वत्थेण बंधिऊणं नासं अहवा जहासमाहीए । वजेयव्यं तु तया देहमिवि कंडुयणमाई ॥२॥" अन्यत्राप्युक्तं-'कायकंड्यणं वजे, तहा खेलविगिचणं । धुइथुत्तभणणं चेत्र, पूर्यतो जगबंधुणो ॥३॥" उचियत्तं पूयाए विसेसकरणं तु मूलविंबस्स । जं पडइ तत्थ | पढमं जणस्स दिट्ठी सह मणेणं ॥४॥ (१९७) शिष्यः-पूआवंदणमाई काउणेगस्स सेसकरणमि । नायगसेवगभावो होइ कओलोयनाहाणं ॥५॥ एगस्सायरसारा कीरइ पूआ बरेसि थोवयरी। एसावि इह अवन्ना लखिजइ निउणबुद्धीहिं ॥६॥(३९-४०)आचार्य:- ॥३२॥ murdedIERRANT NumPramilar
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy