SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ श्रीदे० चै स्य श्रीधर्म ० संघाचारविधौ ॥ ६० ॥ त्रिभिः मनः वचःकायैः यतिखामिमिः कविगणराजैः क्रियादिपरायणैर्धर्मघोषैर्नाम्ना वा इव जिनवरवृपेषु - प्रधान केव लिष्वपि मध्ये भासते जिनवरवृषभा वीक्षा ईक्षा अधिआङ्ग 'अपी असी गत्यादानयोश्च' अस् एकत्वे आत्मनेपदतां द्वित्वे परस्मैपदताम् बहुत्वे आस उपवेशने पंचमी अंताम् " || एवमादिभिः संधुणित्ता सत्तट्टपयाई ओसरह वामं जाणुं अंचेइ २ दाहिणं जाणुं धरणितलंसि निहट्ट तिक्खुत्तो मुद्धाणं धरणितलंसि निवाडेह २ । एवं चतुरंगप्रणामं कृत्वा अंजलिबंधप्रणामार्थं आह - ईसिं पच्चुन्नमइ २ कडगतुडियथं मिआओ आओ पडिसाहरइ २त्ता करयलपरिग्गहियं सिरसावत्तं दसनहं मत्थए अंजलिं कट्टु एवं वयासी एवं अंजलिबंधादिना भक्तिविशेषं सत्यापयित्वा पश्चादेवं ते समय सुप्रसिद्ध विधिना शक्रस्तवं पठति, तत्र चायं महानिशीथोक्तो विधिः -भुवणिकगुरुजिणिंदपडिमासुविणिवेसियनयणमाणसेण विहियकरकमलंजलिणा तसवीयहरियाइरहियजतुमि वंदमाणेणं जाव चेइए वंदियव्वे सक्कत्थवाइयं चेइयवंदणत्ति-नमोत्थूणं अरिहंताणं भगवंताणं जात्र सिद्धिगइनामधेयं ठाणं संपत्ताणं नमो जिणाणं जिअभयाणंति कट्टु बंदइ नमसई' अत्र वृत्तिः- ततो विधिना प्रणामं कुर्वन् प्रणिपातदंडकं पठति, तद्यथा-नमोत्थुणं अरिहंताणमित्यादि यावन्नमो जिणाणं जियभयाणं' दंडकार्थश्चैत्यवंदन विवरणाल्ललितविस्तराभिधानादवसेयः, वंदइ नमसइत्ति वंदते ताः प्रतिमाचैत्यवंदन विधिना प्रसिद्धेन नमस्करोति पश्चात् प्रणिधानादियोगेन इत्येके, अन्ये तु विरतिमतामेव प्रसिद्धश्चैत्यवंदनविधिः, अन्येषां तु तथाभ्युपगमपुरस्सरकायव्युत्सर्गासिद्धेरिति वंदते सामान्येन नमस्करोति आशयवृद्धेर्व्युत्थाननमस्कारेणेति, तत्त्रमत्र भगवंतः परमर्षयः केवलिनो विदंतीति । वंदित्ता नर्मसित्ता जेणेव सिद्धाययणस्स बहुमज्झदेसभाए तेणेव उवागच्छइ २ चा दिवाए उदगधाराए अब्भुक्खेइ २ सरसेणं गोसीसचंदणेणं पंचगुलितलमंडलं आलिहह चच्चए दलयह२ कयग्गहग्गहियं करयलप भट्ट वि प्रणामे विजयदेवः ॥ ६० ॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy