SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ PA HARINUTRIPATHI प्रणामे श्रीदे० चैत्याधर्म० संघाचार विधौ ॥ ५९॥ संगतार्थानामपुनरुक्तानां तथाविधदेवलब्धिप्रभावतः, तथाहि--"श्रस्ताशर्मावृतसुमहिमावीरितस्वातजन्माबाधासिंधुप्रतरणसहावासनावस्थितानाम् । अप्येको द्वौ किमुत बहवो वाऽनिशं ध्येयभावं, गाते येषां जिनवरवृषा वृद्धये किं न तेषां ॥१॥ शर्मन् विजयदेवः शर्म वृत ऋत प्राप्त महिमा जन्मन् जन्मवाधा विकल्पाद्या वासना आसना ते आते अन्ते वृषन् इंद्र वृष वृषभ वृद्धि ऋद्धि । दापास्तसमस्तकुत्सनतमावीताखिलांतारजावामोल्लासविलासशोभनमहावृद्ध्यग्रिमौकावरम् । स्फूर्जद्भावृषभाभिरामनयनिर्दग्धाशुभै-PI घावरं, गातामेक उभौ समे जिनवृपा वृद्धं प्रसादं मम ॥२॥ पद्मबंधः ॥ तमस् तमप् प्रत्ययः वीत ईड च गतौ ईत अंतर्मध्ये रजम् रज वाम आम महस् मह ओकस् ओक वरं प्रधानं अरं शीघ्रं भाम् भा वृषभवदभिरामो नयो-गतिर्येषां ते च ते निर्दग्धाशुभैधाश्च एधम् एध वलं अलं ता आतां अंतां वृद्धं ऋद्धं ॥ संप्राप्तब्रह्मसीमावतनुसुमुखमावर्यध्यद्वैतधामावीक्ष्यातीताप्तहेमाविततदुरितहावृष्टयामावितारं । एको द्वौ वापि सर्वे प्रतिदिनमरिहा वांछितश्रेयसे द्राक्, प्रत्तप्तश्रीललामावरमिह भविनामीशतान्नम्रकाणां ॥३॥ सीमन् सीमा वत नु अतनु सुमुखमा सुमुखमास मुखचंद्र मुखमा मुखश्रीः पर्यश्रीश्वासावद्वैतधामा च अर्यमावत् | अद्वैतधामा वीक्ष्यातीत-चिंतातिक्रांत आप्तं हेमन् हेम येभ्यः वितत विस्तृत इतत गतश्च दुरितं 'हंति क्विप्डप्रत्ययौ वृष्ट ऋष्ट गत वामन् वाम वितारं विशेषतारं इतारं-गतारिव्रज अरिहन अरिह वांछित आंछित विस्तृतललाम ईश इवाचरतु ईशतात् ईशाविचाचरतां बहुत्वे ईशक् ऐश्वर्ये पंचमी अंतां ननं सरसं ॥ इत्येको द्वौ समे वा त्रिभिरभियतिमिः काव्यराज क्रियादिश्लेषैः श्रीधर्मघोषैरभिनुतमहिमावर्यभावप्रकाशैः। विच्छत्रीदंडकैवांतररिपुविजयन्यस्तविश्वत्रयांतःकीर्तिस्तंभैरिव श्रीजिनवरवृषभावीक्षयाध्यासतां मां ॥४॥ शोभात्मकयोपैः वर्यभाव अर्यभाव खामित्व इति काव्यानां विशेषणानि, कर्टपक्षे तु PAURUIRAIPURANIPRITAMITHAPAAIHamril HAR
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy