________________
PA
HARINUTRIPATHI
प्रणामे
श्रीदे० चैत्याधर्म० संघाचार
विधौ ॥ ५९॥
संगतार्थानामपुनरुक्तानां तथाविधदेवलब्धिप्रभावतः, तथाहि--"श्रस्ताशर्मावृतसुमहिमावीरितस्वातजन्माबाधासिंधुप्रतरणसहावासनावस्थितानाम् । अप्येको द्वौ किमुत बहवो वाऽनिशं ध्येयभावं, गाते येषां जिनवरवृषा वृद्धये किं न तेषां ॥१॥ शर्मन् विजयदेवः शर्म वृत ऋत प्राप्त महिमा जन्मन् जन्मवाधा विकल्पाद्या वासना आसना ते आते अन्ते वृषन् इंद्र वृष वृषभ वृद्धि ऋद्धि । दापास्तसमस्तकुत्सनतमावीताखिलांतारजावामोल्लासविलासशोभनमहावृद्ध्यग्रिमौकावरम् । स्फूर्जद्भावृषभाभिरामनयनिर्दग्धाशुभै-PI घावरं, गातामेक उभौ समे जिनवृपा वृद्धं प्रसादं मम ॥२॥ पद्मबंधः ॥ तमस् तमप् प्रत्ययः वीत ईड च गतौ ईत अंतर्मध्ये रजम् रज वाम आम महस् मह ओकस् ओक वरं प्रधानं अरं शीघ्रं भाम् भा वृषभवदभिरामो नयो-गतिर्येषां ते च ते निर्दग्धाशुभैधाश्च एधम् एध वलं अलं ता आतां अंतां वृद्धं ऋद्धं ॥ संप्राप्तब्रह्मसीमावतनुसुमुखमावर्यध्यद्वैतधामावीक्ष्यातीताप्तहेमाविततदुरितहावृष्टयामावितारं । एको द्वौ वापि सर्वे प्रतिदिनमरिहा वांछितश्रेयसे द्राक्, प्रत्तप्तश्रीललामावरमिह भविनामीशतान्नम्रकाणां ॥३॥ सीमन् सीमा वत नु अतनु सुमुखमा सुमुखमास मुखचंद्र मुखमा मुखश्रीः पर्यश्रीश्वासावद्वैतधामा च अर्यमावत् | अद्वैतधामा वीक्ष्यातीत-चिंतातिक्रांत आप्तं हेमन् हेम येभ्यः वितत विस्तृत इतत गतश्च दुरितं 'हंति क्विप्डप्रत्ययौ वृष्ट ऋष्ट गत वामन् वाम वितारं विशेषतारं इतारं-गतारिव्रज अरिहन अरिह वांछित आंछित विस्तृतललाम ईश इवाचरतु ईशतात् ईशाविचाचरतां बहुत्वे ईशक् ऐश्वर्ये पंचमी अंतां ननं सरसं ॥ इत्येको द्वौ समे वा त्रिभिरभियतिमिः काव्यराज क्रियादिश्लेषैः श्रीधर्मघोषैरभिनुतमहिमावर्यभावप्रकाशैः। विच्छत्रीदंडकैवांतररिपुविजयन्यस्तविश्वत्रयांतःकीर्तिस्तंभैरिव श्रीजिनवरवृषभावीक्षयाध्यासतां मां ॥४॥ शोभात्मकयोपैः वर्यभाव अर्यभाव खामित्व इति काव्यानां विशेषणानि, कर्टपक्षे तु
PAURUIRAIPURANIPRITAMITHAPAAIHamril
HAR