SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ प्रणामे विजयदेवः श्रीदे. चैत्यश्रीधर्म संघाचारविधी ॥५५॥ निम्भरमणेण ॥१॥"त्ति (१९) अर्थतः । एकांगादिचतुरंगांतप्रणामानामुपलक्षणमिदं, अर्द्धानि न सर्वाणि प्रकृतांगमध्यादंगान्य- वनतानि यत्र प्रणामे सोऽविनत इति व्युत्पत्तेः, अपरस्तु पंचांगः, पंच न चत्वार्यपि अंगानि जानुद्वयादीनि भूस्पृष्टानि यत्र स पंचांगः, उक्तं च-"दो जाणू दुन्नि करा पंचमगं होइ उत्तमंगं तु । संमं संपडिवाओ नेओ पंचंगपणिवाओ॥१॥(२३३) एते त्रयः प्रणामाः, सर्वत्र वा भूम्याकाशशिरःप्रभृतिषु उक्तप्रणामेषु वा प्रणामकरणकाले त्रीन् वारान् शिरःकरांजल्यादेर्नमनावर्तनादिना प्रणामत्रिकं भवति कर्तव्यं, विजयदेववत् , विशेषविषयस्त्वत्र एतवारावसरव्याख्यानतो बहुबहुश्रुतपर्युपास्तेश्च ज्ञातव्यः । पूर्वसू-) चितविजयदेवक्तव्यता चेयं पुवेण विजयदाराउ गंतु तिरियं असंखदीवुदहिं । अनमि जंबुदीवे पारस जोअणसहस्साई ॥१॥ ओगाहित्ता विजयानामा तत्थरिथ रायहाणी सा। बारसहस्साई जोयणाण आयामविक्खंभे ॥ २॥ वप्पो कणगमओ तीइ सड्ढसगतीसजोयणे उच्चो । चउरंसो मज्झे बहिवट्टो गोपुच्छसंठाणो ।।३।। अद्धत्तेरसजोयणपिडुलो मूले६तयद्धयं मज्झे । उवरिं तु जोयणतिगं कोसद्धं चेव विच्छिन्नो ॥ ४॥ पणधणुसयपिहुकोसट्टदीह ऊणद्धकोसउच्चेहिं । पंचविहमणिमएहिं कविसीससएहिं सोहिल्लो॥५॥ बाहाए २ सेयावरकणगथूहिया रम्मा ५। पणुवीसंसयदारा तोरणछत्तज्झयाइजुया ॥६॥ सबोउयकुसुमफला तस्सासोगवणसत्तवण्णवणा । चंपयवण चूयवणत्ति चउद्दिसि पुबमाईसु ॥७॥ जे सु अ बहवे वंतरदेवा देवी सयंति निसयंति । चिट्ठति तुयती ललंति कीलंति य पहिट्ठा ॥८॥ पोराणसुचित्राणं कडाण कम्माण आयरकयाणं । पच्चणुभवंति निच्चं कल्लाणतरं फलबिसेसं ॥ ९॥ तहिं पासाय| वडिसो बहुमज्झे अस्थि विजयदेवस्स । पवरमणिरयणकिरणोहरइयगयणयलहरिचावो ॥१०॥सोलहुपासायवडिसएहि दिसिगेहिं intmemilamIImandalimani mum IBIGANISHAMIUPIRATNP aintimraining altamamalinimilam Mormation mammam
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy