________________
प्रणामे विजयदेवः
श्रीदे. चैत्यश्रीधर्म संघाचारविधी ॥५५॥
निम्भरमणेण ॥१॥"त्ति (१९) अर्थतः । एकांगादिचतुरंगांतप्रणामानामुपलक्षणमिदं, अर्द्धानि न सर्वाणि प्रकृतांगमध्यादंगान्य- वनतानि यत्र प्रणामे सोऽविनत इति व्युत्पत्तेः, अपरस्तु पंचांगः, पंच न चत्वार्यपि अंगानि जानुद्वयादीनि भूस्पृष्टानि यत्र स पंचांगः, उक्तं च-"दो जाणू दुन्नि करा पंचमगं होइ उत्तमंगं तु । संमं संपडिवाओ नेओ पंचंगपणिवाओ॥१॥(२३३) एते त्रयः प्रणामाः, सर्वत्र वा भूम्याकाशशिरःप्रभृतिषु उक्तप्रणामेषु वा प्रणामकरणकाले त्रीन् वारान् शिरःकरांजल्यादेर्नमनावर्तनादिना प्रणामत्रिकं भवति कर्तव्यं, विजयदेववत् , विशेषविषयस्त्वत्र एतवारावसरव्याख्यानतो बहुबहुश्रुतपर्युपास्तेश्च ज्ञातव्यः । पूर्वसू-) चितविजयदेवक्तव्यता चेयं
पुवेण विजयदाराउ गंतु तिरियं असंखदीवुदहिं । अनमि जंबुदीवे पारस जोअणसहस्साई ॥१॥ ओगाहित्ता विजयानामा तत्थरिथ रायहाणी सा। बारसहस्साई जोयणाण आयामविक्खंभे ॥ २॥ वप्पो कणगमओ तीइ सड्ढसगतीसजोयणे उच्चो । चउरंसो मज्झे बहिवट्टो गोपुच्छसंठाणो ।।३।। अद्धत्तेरसजोयणपिडुलो मूले६तयद्धयं मज्झे । उवरिं तु जोयणतिगं कोसद्धं चेव विच्छिन्नो ॥ ४॥ पणधणुसयपिहुकोसट्टदीह ऊणद्धकोसउच्चेहिं । पंचविहमणिमएहिं कविसीससएहिं सोहिल्लो॥५॥ बाहाए २ सेयावरकणगथूहिया रम्मा ५। पणुवीसंसयदारा तोरणछत्तज्झयाइजुया ॥६॥ सबोउयकुसुमफला तस्सासोगवणसत्तवण्णवणा । चंपयवण चूयवणत्ति चउद्दिसि पुबमाईसु ॥७॥ जे सु अ बहवे वंतरदेवा देवी सयंति निसयंति । चिट्ठति तुयती ललंति कीलंति य पहिट्ठा ॥८॥ पोराणसुचित्राणं कडाण कम्माण आयरकयाणं । पच्चणुभवंति निच्चं कल्लाणतरं फलबिसेसं ॥ ९॥ तहिं पासाय| वडिसो बहुमज्झे अस्थि विजयदेवस्स । पवरमणिरयणकिरणोहरइयगयणयलहरिचावो ॥१०॥सोलहुपासायवडिसएहि दिसिगेहिं
intmemilamIImandalimani mum IBIGANISHAMIUPIRATNP aintimraining
altamamalinimilam
Mormation mammam