________________
श्रीदे० चैत्यश्रीधर्म संघाचारविधौ | ॥५३॥
प्रदक्षिणायां हरिकूटसंबंध:
NIRMATIOMPIRampimIRPE
वंदेइ चेइयाणि इमो। सेसोऽविहु खयरजणो एवं चिय कुणइ जिणमहिमं ॥४५॥ इय जिणपइकखणेणं सहलेणं संपइक्खणं तं सो विहिणा पइक्खणेणं पइक्सणं पक्वणपरेण ।।८६।। तद्यथा-अणुगम्मतो स सुराइएहि तह जाव गंतु वसुदेवो । भूयासणे निसीयह ता उच्छलिया गयणवाया।। ८७॥ पुत्वभवमुकयअज्जियफलोदओ साहुविणयगुणजुत्तो । बलकेसवजुयलपिया लग्गो भूयासणं | दिवं ॥८८|| जमणेण कयं विउलं वेयावच्चं सुसाहुबग्गस्स । नीयावित्तीइ पुरा तस्सेसमुवट्टियं एयं ॥ ८९॥ अह उद्विय वसुदेवो वंदिय पुण चेइयाणि तायपुरे। पत्तो सुहेण वोलइ कालं दोगुंदुगुमुरुव्व।।९०।। एवं निशम्य सम्यग् प्रदक्षिणात्रितयपूर्वकं भव्याः । ज्ञानादित्रितयाराधनाय चैत्यानि वंदध्वम् ।। ९१ ॥ इति प्रदक्षिणात्रये हरिकूट पर्वतसंबंधः ४॥ प्रदक्षिणात्यानंतरं च देवगृहलेखकपोतकपापाणादिघटापनकर्मकरसारादिकरणेत्यादिजिनगृहविषयव्यापारपरंपसप्रतिपेधरूपां द्वितीयां नैपेधिकी मध्ये मुखमंडपादौ कृत्वा मूलबिंबसंमुखं प्रणामत्रिकं करोति, यद्भाष्यं-तत्तो निसीहियाए पविसित्ता मंडसि जिणपुरओ । महिनिहियजाणुपाणी करेइ विहिणा पणामतियं ॥१॥ तयणु हरिसुल्लसंतो कयमुहकोसो जिणिदपडिमाणं । अवणेइ रयणिवसियं निम्मल्लं लोमहत्थेणं ॥२॥ जिणगिहपमजणं तो करेइ कारेइ वावि अनेण । जिणबिंधाणं पूर्य तो विहिणा कुणइ जहजोगं ॥३॥ अह पुवं चिय केणइ हविज पूया कया मुविहवेण । तां च विशिष्टान्यपूजां सामय्यभावे नोत्सारयेत् ,भव्यानां तद्दर्शनजन्यपुण्यानुबंधिपुण्यानुबंधस्यांतरायप्रसंगाद , किंतु तंपि सविसससोहं जह होइ तहा तहा कुजा ॥४॥ (१९३-१९६) निम्मल्लंपि न एवं भन्नइ निम्मल्ललक्खणाभावा । भोगविणटुं दव्वं निम्मल्लं विति गीयत्था ।।५।।(८२) यत्तु जिनबिंवारोपितं सद्विच्छायीभूतं विगंधि संजातं दृश्यमानं च निःश्रीकतया न भव्यजनमनःप्रमोदहेतुस्तन्निर्माल्यं चंति बहुश्रुताः,आगमे चैवंविधं निर्माल्यमेवं चनेत्येवं निर्णयो
MAHNIEminentainininisunePATPATRADAI
॥५३॥
P