________________
श्रीदे० चैत्यश्रीधर्म संघाचारविधौ
॥ ३१ ॥
पूर्विव परिपूर्णा चैत्यवंदनेति प्रतिपादनार्थ एवं तद्धेतुप्रमाणवर्णादीनामपि निरूपणे कारणं वाच्यं १७ । फलाष्टकार्थं कायोत्सर्गाः कार्या इत्यभाणि तत्र न कारणभंतरेण कार्यप्ररोहसंभावना, बीजेन विनाकुर प्रादुर्भावाभाववदिति निमित्तद्वारानंतरमष्टादर्श हेतुद्वारं 'बारह हेऊ य'ति हेतवथ फलसाधनयोग्यानि कारणान्यत्र वक्ष्यंते, यथा-'तस्त्र उत्तरीकरणे त्यादि चशब्दो निमितहेतून् कश्चित् कथंचन कतिचित् मन्यत इति वाचनांतर प्रदर्शनार्थः, ततु अग्रे दर्शयिष्यते १८। इति निमित्तहेतुभिः कृतोऽप्यु त्सर्गे नाकारैर्विना निरतिचारः शक्यः पालयितुमित्याकारद्वार मे कोनविंशतितमं 'पोल आगार 'ति, षोडश आकाग:- अपवादाः | कायोत्सर्गकरणे ज्ञानव्याः, वक्ष्यति च 'अन्नत्थयाइ बारस' त्यादि १९॥ कृते चोत्सर्गे दोषा वर्ज्या इति विंशतितमं दोपसंख्याद्वारं 'गुणवीस 'त्ति, एकोनविंशतिदोषाः कायोत्सर्गस्थैर्वर्जनीयाः, अभिधास्यति च - 'घोडग लये' त्यादि२०। कियं च कालमेवमुत्सर्गः कार्य इत्येकविंशं तत्प्रमाणद्वारं 'उस्सग्गमाणु'ति, कायोत्सर्गप्रमाणमत्र ज्ञेयं, वक्ष्यति च 'हरिउस्सग्गपमाण' मित्यादि२१। चैत्यवंदना हि स्तुतिस्तवादिस्वरूपाः, तत्र स्तुतयो चंदनामध्ये दीयमानत्वात् तद्वारं पोडशमुक्तं स्तवस्तु वंदनापर्यंत भावी 'चेआई बंदिअंति, तओ पच्छा संतिनिमित्तं अजिय संतित्थओ परियट्टिज' इत्यावश्यकचूर्ण (पारि० नि०) वचनात् तथैव सकलसंघेन क्रियमाणतया करणविधौ समायातत्वाच्च तथाचावश्यकवृत्तावप्युक्तं 'आई बंदिजंति तओ संतिनिमित्तं अजियसंतित्थओ कट्टिजद्द (पारि०नि०) इत्यतो द्वात्रिंशं स्तनद्वारं 'धुति तत्र स्तोत्रं चतुःश्लोकादिरूपं 'चउसिलोगाइपरेणं थओ भवइति व्यबहारचूर्णिवचनात् तदत्र भणनीयं वक्ष्यति च- 'गंभीरयहुरसद्द 'मित्यादि, शब्दो विशेषकः, तेनात्र यदेकश्लोकादिकं भगवद्गुणोत्कीर्तनपरं चैत्यवंदनायाः पूर्वं भण्यते तत् मंगलवृत्ताऽपरपर्याया नमस्कारा इत्युच्यते यद्भाष्ये- उद्दामसरं वेयालिउब पढिऊण
चैत्यवन्दनद्वाराणि
| ।। ३१ ।।