________________
श्रीदे०चै
त्यत्र धर्म० संघाचारविधौ
।। २९ ।।
muhim hur du
ऊसासा' इति वचनाच्च सामान्येन संपदय दंडादिगा अन एकादशं दंडद्वारं 'पण दंड 'ति, यथोक्तमुद्राभिरस्खलितं भण्यमानत्वादंडा इत्र दंडा:, सरला इत्यर्थः, ते चात्र पंच शक्रस्तवादयः, प्रतिपादयिष्यति च- 'पण दंडा सक्कत्थचे' त्यादि, यदत्र वंदनाया एव दंडकाः परिज्ञापिताः, नान्येषां तदस्या एवात्र मुख्यतया प्रस्तुतत्वादिति, एवमधिकार्यादिष्वपि वाच्यं ११। दंडेसु चैकयादिका अर्था|धिकाराः संतीति त संख्याख्यापके द्वादशमधिकारद्वारं 'वार अहिगार' चि, अधिकारा - भावार्हदाद्यालंबन विशेषस्थानानि, ते च द्वादश दंडकपंचके भवति, अभिधास्यति च - 'दो इग दो दो पंच य' इत्यादि १२ । अधिकाराश्च अधिकार्याविनाभाविनः आधेयाभावे आधारव्यपदेशाभावात् घृताद्यभावे घृतघटादिव्यपदेशाभाववत्, अतोऽधिकारिण आलंबनापरपर्याया अत्र ज्ञेयाः, ते च द्विधा वंदनीयस्मरणीयभेदात् तत्र प्रथमं सामान्यतः सकलवंदनीयप्रतिपादकं त्रयोदशं वंदनीयद्वारं 'चउवंदणिज'ति चत्वारो वक्ष्य| माणा जिनादयः अत्र वंदनीयाः - प्रमाणाचद्यहः, निरूपयिष्यति च 'चउ वंदणिज जिणमुणि सुय सिद्ध' ति१३ । अधिकार प्रस्तावा| देव चतुर्दशं स्मरणीयद्वारं- 'सरणिज 'चि स्मरणीयाः - क्षुद्रोपद्रव विद्रवणादिकृते तत्तद्गुणानुचिंतनादिनोपबृंहणीयाः स्तवनीया इतियावत्, यद्वा स्मरणीयाः प्रमादादिना विस्मृतं तत्करणीयं तत्संवादिकार्य च ज्ञापनीयाः, अथवा सारणीयाः - प्रभावनादौ तत्र तत्र हिते कार्ये प्रवर्तनीयाः, ते चात्राधिकारितया सम्यग्दृष्टयो देवा ज्ञातव्याः तेषामेव स्मरणाद्यईत्वात्, अईदादीनां तु | वंदनीयत्वेन प्रागुक्तत्वात्, स्मारणादिकर्तृत्वाच्च, भणिष्यति च इह 'सुरा य सरणिज'ति १४ । एवं च सामान्येनाधिकारिण उक्ता इति विशेषतस्तदभिधानार्थं पंचदशं जिनद्वारं 'चउह जिग' चि, अथवा जिनोदयोऽत्र वंदनीया इत्युक्तं, जिनाः कतिविधा इति | तद्भेदोद्भावकं पंचदशं जिनद्वारं 'चउहजिण' ति जिना - दुर्वाररागाद्यांवर वैरिवारजेतारः, ते च चतुर्धा - वक्ष्यमाणानामजिनादिभेदेन
चैत्यवन्दनद्वाराणि
॥ २९ ॥