SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ श्रीदे. च- महासत्ता अदिपियसंगना दिवखा।८७॥ अणवरयमरणरणरणायमीस पिच्छिऊण संसार । एकविसं व विसमं विसरासह जहि ताण | परंपरायां त्यबाधमनमो ||८८ जइ कहमपि गद पुण्योदएण इह इस सिरिमहावीरो। गिण्हामि मुक्खपञ्चायसक्खिणिना अहं दिवस दिशा को मृगावतीसंघाचारविधौ । सो परिसो मासो पक्खो दिवसो तिही सुनक्खतं । पहरो य महत्तो हुन जंमि दिक्वं गहिस्सामि ॥२०॥ एवं सुस्सात्रयजगउचियमणोहरमणोरहरहेमू। आरुहमाणा सा गमइ धम्मज्झायोण निसिसेसं ॥९॥ आवइगोविन चएड औरईलाह अयलमुदय सो। अचिरेणति भणतोच उग्गओ अह रखी झत्ति ॥९२।। अह मारि१ वेर२ विगह३ कुबुद्धि४ दुम्भिकरव५ रोग६ ईईओ७ । उवसामंतो भयवं सपायजोअणसयंतरए ॥१२॥ चंदुक्यारुजाणे पत्तो देहाणुमग्गलग्गेण । भामंडलेषा रविणा अणुगम्मतोब दिणउदए ॥१४॥ नाउण समोसरियं जिणं बहिं तो मियावई गंतुं । बंदिय जिणं निविट्ठा पजोनियो उ इय थुणइ ।। ९५ ।। अयश्रीसींसद्धार्थ !, सिद्धार्थनृपनंदन! । सुमेरुधीरगंभीर!, महावीरजिनेश्वर! ॥९६॥ योऽप्रमेयत्रमाणोऽपि, ममहम्तप्रमो मतः।। पूर्णन्दुवर्ण्यवर्णोऽपि, स्वर्णवर्णः सुवर्णकः १.९७।। सदृशं कौशिक शक्रे, स च क्रमसंस्पृशि । पीपवृष्टिमृष्ट्या यं, दृष्ट्या दिष्ट्या विदुर्बुधाः ॥९८॥ विष्टपत्रितयोत्संगरंगदुत्तुंगकीर्तिना। मनाथं येन नाथेन, विश्वं विश्वंभरातलम् ।।१९।। यमै चक्रे नमः सेवाहेवाकोत्सुकमानमः । चीगय गतवराय, मामामुरेश्वरः ॥१०॥ यम्माद्विपादयो दोपाः, क्षिप्रं क्षीणाः क्षमाखनेः। दोषापूषमयूखेभ्य, इस हर्यक्षलक्षणात् ॥ १०१॥ यदेहातिसन्दोहे, संदेहितवपुर्दधौ । रविः खद्योतपोतद्युत्याडंचरविडंबनाम् ।।१०२ ॥ भविनां यत्र चित्तस्थे, स्युर्थीश्रीवृद्धिसिद्धयः । न वधमानमानौति, त्वां वर्धमानभावनः ।। १०३।। इति यस्तव स्तवं पठति वीर-10 जिनचंद्र ! जातगेमांचः । मोर्चत्यपवर्गमरवर्वगर्वसर्वास्विर्गजयी ॥१०४॥" तो मिलियाण महाए जोयणपरिमाणभृनिविट्ठाए । ||॥ २२ ॥ RAPallineC anPAHUNARitutisa mmPHOTamil SHAHNAMAHAHINDI SIHARISHIDASHIANDINAMAHASAHITIALA FAAMINARISTARIA
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy