________________
नरसुन्दरकथा
श्रीदे. चैत्यश्रीधर्म संघाचारविधी ॥४१४॥
IslamNNISHAILEEPTAHIRINE
ग्गेसु सहजयणावि भमलिमुच्छासु । निविसई विराहणमया रोमुकंपाइ दुनिवारा ॥७॥ एते च द्वादश आकाराः-कायोत्सर्गापवादप्रकाराः साक्षात् सूत्रे प्रतिपादिताः, तथा 'एवमाइय'ति एवमाइएहीतिपदेन चत्वारः सूचिताः, तानेवाह-'अगणी'त्यादि, अग्निविद्युद्दीपादिस्पर्शनं, प्रदीपनकमन्ये, पंचेन्द्रियैः-नरमार्जारादिभिः छिंदनं-तस्य कायोत्सर्गालंबनस्य च गुर्वादेरंतरालभुवोऽतिक्रमणं २ बोधिका-मानुषचौराः क्षोमा-खराष्ट्रपरराष्ट्रकृतः, आदिशब्दाद्वंदिकराजमयमिचिपावादिग्रहणं ३ दष्टश्च सादिना
खः परो वा साध्वादिः, चशब्दात् सादिरेव संमुखमासन्नं वा गच्छति ४, अत्र यतना-फुसणंमि वत्थगहणाइ छिंदणे अग्नहत्थकरणाई। पारणपलायणाई बोहियखोभाइ डक्को य ।।८॥ उभयेऽपि मीलिताः पोडश । इह कंचीनयरीए अहेसि नरमुंदरुत्ति नरनाहो । कुग्गाहगाहजलही नाहियवाई किलिट्ठमणो ॥१॥ गयमिच्छत्तकुबोहो सुविसुद्धागारधम्मक्खोहो। सुमइति तस्स मंती नियमइनिजिणियसुरमंती ॥२॥ इत्तो चंदपुरंमी सामंतो चंडसेणअभिहाणो। अन्नदिणे नरसुंदरनरिंदसेवाइ निधिन्नो ॥ ३ ॥ नियबालमित्तमिकं जोगिं बहुमंततेतकुसलमई । भणइ मह हिययसलं निहणसु नरसुंदरनरिंदं ॥४॥ जंपइ जोगी एवं करेमि तो तस्स चंडसेणनिवो। हिट्ठो वियरइ सव्वं नियंगलग्गं अलंकारं ॥५॥ तयणु स पत्तो कंचीपुरिमुत्तिनो ममि एगस्थ । मंतकुहेडयमाईहि रंजए सयलपुरिलोयं ॥६॥ पत्तो परं पसिद्धिं तो रबा कोउगेण तेडेउं । उचियासणे निवेसिय सो पुट्ठो सविणयं एवं 1.७१ कचो जोगिंद! तुम इहागओ? सो भणइ तुह भतिजोगिजणे सुणिय इंई पत्तो सिरिपब्धयाउ अहं ।।८॥ किंकावि दिनसची तुज्य अवझप्फला फुड अथि। एवं निवेण भणिए जोगी वजरह बादंति ॥९॥ तथाहि-रत्तीएवि दिणं दिणेऽवि रयर्णि दंसेमि सेलेऽखिले, उप्पाडेमि नहंगणे गहगणं पाडेमिभूमीयले । पारावारमहं तरेमि जलणं थंभेमि रुंभेमि वा, दुबारं परचकमस्थि
PARELIMPARINRITISHA
E RE
॥४१४॥
LIMARRIANITAMPARAN