________________
श्रीदे० चैत्य०श्रीधर्म० संघाचारविधौ
॥४०७॥
वयणेण जत्तागएण जहिं नंदिसेणगणवरणा । विहिओऽजियसंतिथओ तयं जयउ पुंडरियतित्थं || २० || पज्जुनसंचपमुहा कुमरवरा सडअट्ठकोडिजुया । जत्थ सिवं संपन्ना जयउ तयं पुंडरियतित्थं ॥ २१ ॥ अन्नेऽवि भरहसेलगथावच्चासुयसुयाइआऽसंखा । जहिं कोडिकोडिसिद्धा जयउ तयं पुंडरियतित्थं ।। २२ ।। अस्संखा उद्धारा असंखपडिमाओ चेइयाऽसंखा । जहिं जाया जयउ तयं सिरिसित्तुंजयमहातित्थं ||२३|| कयजिणपडिसुद्धारा ये पंडवा जत्थ वीसकोडिजुया । सिद्धिगया जयउ तयं सिरिसितुंजय महातित्थं ||२४|| भरहकर।वियत्रिंवे चिल्लतलाईगुहाठिए नमतो। जहिं होइ इगध्वयारी तं सितुंजयमहातित्थं || २५ | संपर१ विकम | २ अंबड ३ हाल ४ पलित्ता५म दत्तरायाइ ७ । जं उद्धरिहंति तयं सिरिसित्तुंजयमहातित्थं ||२६|| जं कालयमूरिपुरो साहइ सुदिट्ठी सया विदेहेवि । इणमिय (पण मइ ) सकेणुत्तं तं सितुंजयमहातित्थं ||२७|| जावड विंबुद्धारे अणुवमसरमजिय चेइयट्ठाणे । जहिं होही जयउ तयं सिरिसित्तुंजयमहातित्थं ॥२८॥ मरुदेविसंतिभवणं उद्धरिही जत्थ मेहघोसनित्रो । कक्किपपुत्तो तं इह सिरिसितुंजयमहातित्थं ||२९|| पच्छिमउद्धारकरो जस्स विमलवाहणो निवो होही । दुप्पसहगुरुवएसा तं सितुंजयमहातित्थं ||३०|| बुच्छिन्नेऽवि य तित्थे होही पू जयंम्रुसहकूडं । जा पउमनाहतित्थं सिरिमित्तुंजयमहातित्थं ॥ ३१ ॥ पावं पात्रविमुक्का जत्थ निवासी उ जंति तिरियात्रि । सुगईए जयउ तयं सिरिसितुंजयमहातित्थं ॥ ३२ ॥ जस्सऽइसयाइ कप्पे वक्खाए झाइए सुए सरिए । होइ सिवं तहय|भवे सिरिसित्तुंजयमहातित्थं ॥ ३३ ॥ इय भहवाहुरइया कप्पा सिचुञ्जकप्पमाहं । सिरिवइरपहूद्धरियं जं पालित्तेण संखवियं ॥ ३४ ॥ तं जह सुयं धुयं मे पढंत निसुणंतसंभरंताणं । सितुञ्जकम्पथुत्तं देउ लहुं सत्तुजयसिद्धिं ॥ ३५ ॥ तं सोउ सुओ हिट्ठो नमइ मुणिं जा गमिस्सइ कहिंचि । ता फुरियविवेएगं सिरिगुत्तेणं इमो बुत्तो ॥ ७४ ॥ भो कीर ! खीरमहुमडुरवयण ! धन्नो सि
श्रीदत्तचरित्रम्
1180011