SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ श्रीदे० चेत्य० श्रीधर्म • संघा - चारविधौ ||३८४॥ योज्यौ, एए संमेयपव्त्रए वंदिया, परमद्वेण, न उपयारेण, निट्टियट्ठा समाप्तप्रसोजनाः, सिद्धाः- शिवं गताः, 'षिधू गत्या' मिति वचनात् २ चचारि पयं पुच, अट्ठ दस मिलिता १८ दोयचि द्योपाः- स्वर्गाः इंद्रा इत्यर्थः, चउहिं वीसं भइया लद्धा पंच, ते अहार मेलिया तेवीसं, एए सितुझे वंदिअंति, कहं ?, परा- पहाणा मा लच्छी समोसरणाइया तत्थ ठिया, समोसरिया इत्यर्थः, निडिया संपत्रफला केवलनाणसंपत्तीए, यदागमः - “जस्साए कीरह नग्गभावे मुंडभावे अण्हाणए अदंतत्रणे इत्यादि”, सिद्धाःशास्तारो बभ्रुवुः मंगलभृताथ 'पिधू शाखमांगल्ययोरितिवचनात् ३, चउहिं अट्ठ गुणिया ३२ दोहि य दस २० मिलिया बावना नंदीसरजिणाययणा वंदिज्जेति चउसदा मयंतरेण पुण वीसं, अहवा चउरदिया वीसं १६, एए नंदीसरे सोइम्मीसार्णिदग्गमहिसीरायहाणीसुं संति, मयंतरे पुण चउवीसं परं अट्ठसहिया३२, एवं नंदीसरे दीवे ५२ - २० वा रायहाणीसु१६ + ३२ वा परण, न वर्णनामात्रेण, निट्ठिया - निष्ठां प्राप्ताः आस्था - आयानं रचनेत्यर्थः येषां ते तथा, सिद्धा-नित्या अपर्यवसान स्थितिकत्वाद चचारि जंबुदीवे अट्ठ घायइसंडे दस नवरं दो य रहिया पुक्खश्वरद्धे एवं वीसं जिला संपर जहन्नओ विहरमाणा बंदिज्जंति, जम्म पर उकोसओ वा, चतुश्वशब्दौ प्राग्वत, परमनिद्विअट्ठा भाविनि भूतवदुपचारात् सिद्धाः -- प्रख्याता भब्बैरुपलब्धगुणसंदोहत्वात्५ चचा अरी जेहिं ते चचारि कजमाणे कडे इत्यादि वचनात्, के अरी १-अट्ठ कम्माणि, के चचारि १- दस, ते उदो यचि दुईि मेएहिं डुंति, जनजम्मपयभरहेरव यदसगविहरमाणजिण मेएहिं च पूरणे, 'उन्वीसं'ति उन्नींशाः पृथ्वीस्वामिनः शेषं प्राग्वत् ६, दस गुणिया ८० सा दीहिं गुणिया १६०, सेसं पुव्वं, एवं सव्वविहरमायजिणा वंदिया ७, अट्ठ अट्ठहि गुणिया ६४ दस दस गुणिया १००, तओ चचारि ४ दो य २ सब्बे मेलिया जायं सचरिमयं १७०, एए पनरसम्म भूमि उकोसओ अष्टापदादिस्तुतिः ॥३८४ ।
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy