________________
u
श्रीदे दुर्ग । तस्सु दुसय चउतीसा वक्खारदहेसु सोल पुढो ॥५॥ दो सय कणयगिरीसुं कुंडेसु छहत्तरी छ कुलगिरीसु । अडतीसं वेयड्डे । श्रुतस्तवः चैत्यश्री चउरगयदंतजमगेसु.॥१०॥ तिरिलोइ जंबूदीवे नमामि इह चेइए छपणतीसे। धायइ १२७० पुक्खरि १२७० दुगुणा चउ रइइसुधर्म संघा-KI
यारमणुसनगे ॥११॥ नरखित्त वहिं वाणवइ चेइए रायहाणिसु दुतीसा । चउरो कुंडलरुयगे नमामि बावन नंदिसरे॥१२॥ तिय चारविधौ
लक्ख सहस छासी नव सयहीणा नमामि जिणपडिमा। नरखिने चाहिं पुण इगारसहसा दुसय असिया ॥१३॥ वंतर सासयचेइय ॥३२८॥
असंखता जोइसेसु संखगुणा। वंदे असासयाओवि भरहाइकया व दुविहाओ ॥ १४ ॥ स्तुतिश्चात्र सर्वतीर्थकरसाधारणा, एष | त्रैलोक्यस्थापनार्हत्स्तवरूपः पंचमोऽधिकारस्तृतीयो दंडकः। अथ येन तेऽहंतस्तदुक्ताश्च भावा ज्ञायते तत्प्रदीपकल्प सम्यक्श्रुतमर्हति कीर्तनं, तत्रापि पितृभूततया तत्प्रणेतृन् प्रथमं स्तौति-'पुक्खरवरदीवडे' इत्यादि, पुष्करवरद्वीपस्तृतीयस्तस्यार्द्ध मानुषोत्तरपर्वतादर्वाग्भागवर्निनि, तथा धातकीखंडे द्वितीयद्वीपे जंबूद्वीपे प्रथमे, महत्तरक्षेत्रप्राधान्याश्रयणात् पश्चानुपूर्त्या निर्देशः, त्रीणि भरतैरावतमहाविदेहानि पंचदश क्षेत्राणि तेषु,प्राकृतत्वादेकवचनं,धर्मस्य-श्रुतधर्मास्यादिकरान्-सूत्रतः प्रथमकरणशीलान् नमस्यामि-स्तौमि। एतेन च सर्वत्रामीष्टवस्तुनि प्रवर्तमानैः शिष्टैरभीष्टदेवतास्तुतिपूर्वकमेव प्रवर्तितव्यमित्यावेदितं भवति,एष षष्ठोऽधिकारः। एवं दर्शनविशुद्धिं कृत्वा ज्ञानविशुद्ध्यर्थ श्रुतधर्म स्तौति-'तमितिमिरेत्यादि,तमः-अज्ञानं तदेव तिमिरं तयोर्वा पटलं-दं तद् विध्वंसयति-विनाशयतीति तमस्तिमिरपटलविध्वंसनस्तस्य, अज्ञाननिरासेनेवास्य प्रवृत्तेः, 'सुरगणनरेंद्रमहितस्य'ति | आगममहिमा कुर्वन्त्येव सुरादयः सीमां-मर्यादा धारयतीति सीमाधरः, प्रक्रमात् श्रुतधर्मस्तस्य, धारयंत्यागमवंतो मर्यादाम् , कर्मण्यत्र पष्ठी, अतस्तं वंदे, तस्य वा यन्माहात्म्य तद् वंदे इति संबंधे पष्ठी,अथवा तस्य वंदे-बंदनं करोमीति । प्रकर्पण स्फोटितं- ॥३२८॥
lanmalmalayliminaraniamirming
-
Unporn
ani
S