SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ ( मरीचिदृष्टान्तः श्रीदे. चैत्यश्रीधर्म संघाचारविधौ ॥३०४॥ | वीसं तित्थयराणं ताव एगकाले भवंति, अइया अणागया अणंता, ते तित्थगरे नमंसामि"त्ति, किंच-सर्वत्र नामस्थापनाद्रव्याहंतो भावार्हदवस्था हृदि व्यवस्थाप्य नमस्कार्याः, एतद्ज्ञापनार्थमेव च पूर्वाधिकारोक्ता अतीता अरिहंता जे य अइया सिद्धा इति पुनर्भणनं, भणितं च चैत्यवंदनाचूणौं-"पुवाहिगारामिहियअतीतारिहंताणं पुणो जे य अइया सिद्धतिपएण भणणं भविस्सवट्टमाणजिणा हि पत्तभावारिहंतभावा एव वंदेयचा, न नरगाइभववचिणोति जाणावणत्थं"ति, भरताधिपेनापि च इत्यमेव नमस्कृतत्वात् , तदृष्टांतश्चायम् अत्थि अउज्झानयरी नन्वकुलालंकिया नवपुरिन्न । जाए करवालुप्पाडणं तु समणाण न जणाणं ॥१॥ अविय-सतमुणिमित्तगनियमणेगमुणिसंकुला सुरपुरिपि । एगवुहं भूरिबुहा हसइन जा तूररसिएहिं ॥२॥ साहियअखंडछक्खंडभारहो तत्थ भरहचक्कवई । आखंडलुब्व अखंडसासणो पालए रजं ॥३॥ तथा 'छन्नवइगामकोडीण बाणवइदोणमुहसहस्साणं । विसयरिपुरसहसाणऽट्ठचत्तपट्टणसहस्साणं ॥ ४ ॥ तइय चउवीसकबडसहसाणं सोलखेडसहसाणं । वीसाऽऽगरसहसाणं चउदससंबाहसहसाणं । ॥५॥ छप्पन्न कुरजाणं गुणवन्नासंतरोदयार्ण च। सामित्तं कुणइ तहा चउवीसमडवसहसाणं ।। ६॥ सवणसुहकारिदसदिसिविसारिजयसहपंचमो कइया। उच्छलिओ गयणयले चउबिहाऽऽउज्जगहिरसरो ॥७॥ तं सोउ संभमुम्भंतलोयणेणं निवेण पडिहारो। किमिणति पुच्छिो मणइ इय सिरे अंजलिं काउं ॥८॥ देवाणुपिया सइ जस्स देसणं अहिलसंति कति । जनामस्सवणेणवि हयहियया हुंति स जयगुरू |९आगासगेण छत्तयेण चमरेहिं धम्मचकेण । सह पायपीढसीहासणेण धम्मज्झएण तहा ॥१०॥ कमकमलअहिडियफणयनलिणनवगेण नमिरसिखरेहिं । पत्रणेणऽणुकूलेणं पयाहिणावचसउणेहिं ॥१२॥ हिट्ठमुहकंटएहि य गयण ॥३०४॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy