________________
श्रीदे
चत्य श्री
श्रीविजयनृपकधा
धर्म संघा चारविधौ |
|"मग्गे१ अविप्पणासोर आयारे३ विणयया४ सहायत्तं ५। पंचविहनमुकारं करेमि एएहिं हेउहि ॥१॥"ति
- भवंति हि प्रौढविशेषणादनुक्तेऽपि विशेष्ये विशेष्यप्रतिपत्तयः, यथा-'ध्यानकतानमनसो विगतप्रचाराः, पश्यंति यं किमपि | निर्मलमद्वितीय'मित्यत्र ध्यानकतानमनस इत्यनेन योगिनः किमपि निर्मलमद्वितीयमित्यनेन तु परमात्मा च प्रतीयत इति, तान् कियत इत्याह-'सर्वान्' निम्शेपान् , समस्तक्षेत्रकालत्रयवर्तिनः पंचापि परमेष्टिन इत्यर्थः, अथवा वंदनीयान् सिद्धिबुद्धिसमाधिविधानादिनिबंधनप्रत्यलतया प्रणिधानादियोग्यानहसिद्धसाधुधर्मरूपान् चतुरः पंचमांश्च सम्यग्दृष्टिदेवतादीन् 'चउ वंदणिज जिणमुणिसुयसिद्धा इह सुरा य मरणिजा' इत्यत्रवाधिकारितयाऽमिधास्यमानान् वेदित्वा, श्रुतोदितविधिक्रमेण स्मरणादिगोचरीकृत्य इत्यर्थः । तदैतावता निर्विघ्नशास्त्रपारगमनार्थ शिष्यप्रशिष्यपरंपरया च तत्प्रतिष्ठार्थ मंगलमुक्तं, अईदादिप्रणामस्य सकलाकुशलजालसमूलोन्मूलकत्वेन भावमंगलवात् , यदभाणि भगवत्यां श्रीविवाहप्रजप्त्यां-"एष पंचनमस्कारः, सर्वपापप्रणाशनः । मंगलानां च सर्वेषां, प्रथमं भवति मंगलम् ॥१॥" तथा महानिशीथेऽपि-'तस्स शंसयलसुक्खहेउसंचयस्स न इहृदेवयानमुकारविरहिए केई पारं गच्छेजा, इटदेवयाणं च नमुक्कारो गोयमा! पंचमंगलमेव, नो णमन्नति,तच्चैव-नमो अरिहं. ताणं जाव पढम हवइ मंगल मिति । तथाऽन्यत्रापि 'अहंतो मंगलं सिद्धा, मंगलं सर्वसाधवः। मंगलं केवलिप्रोक्तो, धर्मो मे मंगलं सदा ॥२॥" तथा-'मम मंगलमरिहंता सिद्धा साह सुयं च धम्मो य । सम्महिटी देवा दितु समाहिं च बोहिं च ।।१।।' भवंति च श्रीविजयनृपतेरिवाईद्वंदनादिना मंगलानि, तत्कथा चैवम्वित्तो समुद्दवलओ सुवेइओ सुविजयो सुवासहरो । सुनओ सुवाहिणीनोवृद्दीवृत्थि सुनिवुत ॥ १॥ तत्थथि सुभडखित्तं व