SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ श्रीदे० चैत्य० श्रीधर्म० संघाचारविधौ ॥२३८॥ POL/Gr अहियं पंचिदिसु इगमवो उ सुरनरए । सन्निसु तह पुरिसेसुं अयरसयपुहुत्तमम्भहियं ॥ ३०८ ॥ सन्नितिरिन रेसु भवट्ठगंति पलसग पुइकोडिमियं । दसहिय पलियस थीम पुढकोडी पुहुत्तजुयं ||३०९ || अस्थि नपुंसे समओ जहन्नु अंतोमुहुत्त सेसेसु ॥ अपजेसुकोसंपिय पजसुहुमे धूलणंतेवि ॥ ३१०|| इय कार्यठिई भमिओ सामिय ! तुह दंसणं विणा बहुसो । दिट्ठोऽसि संपयं ता अकायपयसंपयं देसु ॥ ३११ ॥ सुरसरिजलपसरियसधम्म किचिभवणं जिणं थुणिय एवं । उचियद्वाणनिसन्नो बंधू इय सुणइ धम्मक ||३१२||” “इह चउगइभवगहणे कहंपि लद्धूण माणुसं जम्मं । जे नहु कुणंति धम्मं ते नूणं अत्तणो अहिया || ३१३ ॥ जेणं करयलपरिकलियसलिलबिंदुव्य परिगलइ आउं । दारंति दारुणा दारुयं व रोगा पुणो देहं ॥ ३१४|| बहुविहकिलेसपत्तावि चोरजलजलणनिवइपमुहेहिं । संपासंपायचला खणेण खलु नासए लच्छी || ३१५ || पियमायपुत्तसुकलत्तमित्तसयणाइइट संजोगो । खणदिनहरूको जलनिहिकलोल संकासो ||३१६ || पडुपवणुष्पाडियअकतूलतरलं सयावि तारुण्णं । चंपय कुसुमुकररंगभंगुरं इत्थ विसयसुहं ॥३१७॥ ता सासय सुहहेउंमि सयलभवदुक्खलक्खदलणसहे । भविया ! मुत्तु पमायं सद्धम्मे आयरं कुण६ || ३१८ ||" पहुमह पुच्छर बंधू परिणियमित्ता मया पिया छ उ मे । कम्मेण केण भयवं ! बंदिदुहं पियवियोगं च ॥३१९॥ भणइ पहू इद भरहे भदासि सिहरसेण सरवई । विज्झगिरिसिहरवासी अइकूरो विसयलोलो य ॥ ३२० ॥ भजा तस्स सिरिमई तीऍ समं सो उ गिरिनिउंजेसु । विलसेई हिंसंतो बहुप्पयारं विविधजीवे ॥ ३२१ || हरिणवराहाईणं जूहे सव्वतओ विओयंतो । तह चकवायतित्तिरमयूर| मुहे सउसिंघे ॥ ३२२ ॥ सत्थन्भट्ठो तेणं अन्नदिणे साणुकंपहियएण । मुणिमच्छो अडवीए भमिरो तत्थागओ दिट्ठो || ३२३ || नमिउं मुणिणो पृट्टा किं इय भे भ्रमह । तेऽवि पच्चाहु । पहभट्ठा मो तो तेण दंसिओ तेसि सरलपहो || ३२४|| मुणिणोऽचि तस्स बन्धुदत्तकथा ॥ २३८ ॥
SR No.600278
Book TitleChaityavandanbhashyam
Original Sutra AuthorDevendrasuri, Dharmkirtisuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1988
Total Pages490
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy